ब्रजेशपाठकः उक्तवान् यत् “राहुलगान्धी संभ्रमितः नेता अस्ति। अखिलेशस्य शासनकाले वनराज्यवत् अराजकता आसीत्
उपमुख्यमन्त्री ब्रजेशपाठकः रविवासरे नमो युवारणं हरितध्वजं प्रदर्श्य प्रेषितवान्। बरेली, 21 सितंबरमासः (हि.स.)।उत्तरप्रदेशस्य उपमुख्यमन्त्री ब्रजेषपाठकः सेवा-पखवाडा अन्तर्गतम् आयोजिते कार्यक्रमे भागं ग्रहीतुम् शनिवासरे रात्रौ बरेली नगरे आगतवान्। तत्र
नमो मैराथन को हरी झंडी दिखाकर रवाना करते डिप्टी सीएम बृजेश पाठक।


बरेली में नमो युवा रन की शुरुआत करते हुए उपमुख्यमंत्री बृजेश पाठक, मैराथन में उत्साह के साथ शामिल हुए स्कूली बच्चे।


उपमुख्यमन्त्री ब्रजेशपाठकः रविवासरे नमो युवारणं हरितध्वजं प्रदर्श्य प्रेषितवान्।

बरेली, 21 सितंबरमासः (हि.स.)।उत्तरप्रदेशस्य उपमुख्यमन्त्री ब्रजेषपाठकः सेवा-पखवाडा अन्तर्गतम् आयोजिते कार्यक्रमे भागं ग्रहीतुम् शनिवासरे रात्रौ बरेली नगरे आगतवान्। तत्र सः सञ्चारमाध्यमेभ्यः उक्तवान् यत् प्रदेशे अपराधिभ्यः विरुद्धं चलितं जीरो टॉलरेंस् नीतिं प्रशंसनीयम्। तत्रैव सः काङ्ग्रेस् नेता राहुलगान्धीं च सपा प्रमुखं अखिलेशकुमारं यादवं च लक्षयित्वा टीकां कृतवान्।

उपमुख्यमन्त्री ब्रजेष्पाठकः अभिनेत्रीं दिशा पाटनीं फायरिङ् मामलायां उक्तवान् यत् उत्तरप्रदेश पुलिस् अपराधिभ्यः तेषां वास्तविकस्थानं प्रदर्शयितवान्। द्वौ दुष्टौ एनकाउण्टरमध्ये संहरितौ, शेषाः कारागृहे वर्तमानः। योगी-सरकारे अपराधस्य अराजकतेः स्थाने कोऽपि नास्ति।

सः राहुलगान्धीं confused leader इत्युक्तवान्, यत् सः स्वयमेव न जानाति किम् कर्तुम् इच्छति। अखिलेशकुमारं यादवं विषये तञ्जं कृत्वा उक्तवान्, तस्य शासनकाले जंगलराजः आसीत्, यदा भाजपा-सरकारे नियमशासनं स्थापितम्।

रात्रौ विश्रामानन्तरं, रविवासरे उपमुख्यमन्त्री ब्रजेष्पाठकः भाजपा युवा मोर्चा द्वारा आयोजिते नमो युवा रन् कार्यक्रमे भागं गृह्णीत। सः हरीध्वजं प्रदर्श्य पञ्च किलोमीटर दूरीं धावने आरब्धवान्। तत्र लगभग दशसहस्र बालकाः सहभागं कृतवन्तः। विजेतृभ्यः ५१००, ३१००, २१०० रूप्यकाणि नकदं पुरस्कारं प्रदत्तम्, तथा तिनि प्रतिभागिनः १००० रूप्यकाणि प्रोत्साहन-पुरस्कारं प्राप्नुवन्ति। सर्वेभ्यः टी-शर्ट् च प्रमाणपत्राणि च वितरितानि।

सेवा-पखवाडा अन्तर्गत आयोजिते कार्यक्रमे उपमुख्यमन्त्री ब्रजेष्पाठकः उक्तवान् यत् प्रधानमंत्री नरेन्द्र मोदी युवायै ऐतिहासिकं कार्यं कृतवन्तः, अद्य युवा: राजनीति-निर्माणे राष्ट्रनिर्माणे च अग्रसराः सन्ति।

-----------------

हिन्दुस्थान समाचार / अंशु गुप्ता