पाण्डुपिण्डारतीर्थे सर्वपितृ-अमावास्यायां श्रद्धालवः स्नानं पिण्डदानं च अकुर्वन्
पवित्रसरोवरे निमज्ज्य मोक्षकामना कृता। जींदनगरं, 21 सितम्बरमासः (हि.स.)। हरियाणाराज्यस्य जीन्दजनपदे महाभारतकालेन पाण्डुपिण्डारतीर्थे रविवासरे सर्वपितृ-अमावास्यायाः अवसरे सहस्रशः श्रद्धालवः सरोवरे स्नानं कृत्वा पिण्डदानं तर्पणं च अकुर्वन्। सनातनधर्म
पिंडतारक तीर्थ पर स्नान करते श्रद्धालु।


पवित्रसरोवरे निमज्ज्य मोक्षकामना कृता।

जींदनगरं, 21 सितम्बरमासः (हि.स.)। हरियाणाराज्यस्य जीन्दजनपदे महाभारतकालेन पाण्डुपिण्डारतीर्थे रविवासरे सर्वपितृ-अमावास्यायाः अवसरे सहस्रशः श्रद्धालवः सरोवरे स्नानं कृत्वा पिण्डदानं तर्पणं च अकुर्वन्। सनातनधर्मे श्राद्धस्य विशेषः महत्त्वम् अस्ति। येषां पितॄणां पुण्यतिथिः न ज्ञायते ते सर्वेऽपि अस्मिन् दिने पिण्डदानं कर्तुं शक्नुवन्ति। आस्तिक्यम् अस्ति यत् एवं कृत्वा पितॄणां आत्मनः शान्तिः मोक्षः च लभ्यते। ऐतिहासिके पाण्डुपिण्डारतीर्थे शनिवासरे सायंप्रभृति एव श्रद्धालूनां आगमनं प्रारब्धम्। अखिलरात्रौ धर्मशालासु सत्सङ्गः कीर्तनं च आयोजितम्। रविवासरे प्रभाते एव श्रद्धालवः सरोवरे स्नानं पिण्डदानं च प्रारब्धवन्तः यत् मध्याह्नपर्यन्तं प्रवृत्तम्। अस्मिन् अवसरे दूरदेशेभ्यः आगताः श्रद्धालवः स्वपितॄणामात्मशान्तये पिण्डदानं कृत्वा आदित्यदेवाय जलार्पणं कृत्वा सुखसमृद्धिं च अयाचन्त। पिण्डारतीर्थे आगताः श्रद्धालवः बहुधा क्रयानुष्ठानं अपि अकुर्वन्। तीर्थे सर्वत्र विक्रयिणः विक्रयमण्डपा स्थापिता आसन्। तत्र बालकाः महिलाः च क्रयानि अकुर्वन्। बालकाः स्वार्थं क्रीडोपकरणानि अक्रयन्, वृद्धाः अपि गृहार्थं सामानानि अक्रयन्। जयंतीदेवीमन्दिरस्य पुजारी नवीनशास्त्री इत्यनेन उक्तं यत्— पिण्डतारकतीर्थसंबन्धिन्या किंवदन्त्या अस्ति यत् महाभारतयुद्धोपरान्तं पाण्डवाः पितृणामात्मशान्तये अत्र द्वादशवर्षपर्यन्तं सोमवत्याः अमावास्यायाः प्रतीक्षां कृत्वा तपस्याम् अकुर्वन्। अनन्तरं सोमवत्याममावास्यायां प्राप्तायां युद्धे हतानां बान्धवानामात्मशान्तये पिण्डदानं कृतम्। तस्मात् आद्यतनपर्यन्तं विश्वासः अस्ति यत् पाण्डुपिण्डारे स्थिते पिण्डतारकतीर्थे पिण्डदानं कृत्वा पितॄणां मोक्षः लभ्यते। महाभारतकालयुगात् एव पितृविसर्जनसम्बन्धिनी अमावास्या, विशेषतः सोमवत्याममावास्यायां, अत्र पिण्डदानस्य विशेषः महत्त्वम् अस्ति। अत्र पिण्डदानाय विविधान् प्रान्तान् श्रद्धालवः आगच्छन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता