प्रखण्डसमितेः घोषणा असन्तोषजनकत्वेन हावडाग्रामिणतृणमूलजनपदाध्यक्षः समीरपाञ्जा इत्यनेन राज्यान्तर्गतं त्यागपत्रं प्रदत्तम्
हावड़ा, 21 सितम्बरमासः (हि.स.)। हावडाग्रामिणजनपदस्य तृणमूलकांग्रेसस्य अध्यक्षः तथा उदयनारायणपुरविधानसभासदः समीरपाञ्जा शनिवासरे स्वदलाध्यक्षपदात् त्यागपत्रं प्रदत्तवान्। एषः प्रयासः ते जातः यदा जनपद-समितिः च अध्यक्षाध्यक्षाः च नामतः घोषिताः केवलं क्षण
प्रखण्डसमितेः घोषणा असन्तोषजनकत्वेन हावडाग्रामिणतृणमूलजनपदाध्यक्षः समीरपाञ्जा इत्यनेन राज्यान्तर्गतं त्यागपत्रं प्रदत्तम्


हावड़ा, 21 सितम्बरमासः (हि.स.)। हावडाग्रामिणजनपदस्य तृणमूलकांग्रेसस्य अध्यक्षः तथा उदयनारायणपुरविधानसभासदः समीरपाञ्जा शनिवासरे स्वदलाध्यक्षपदात् त्यागपत्रं प्रदत्तवान्। एषः प्रयासः ते जातः यदा जनपद-समितिः च अध्यक्षाध्यक्षाः च नामतः घोषिताः केवलं क्षणानन्तरम्।

शनिवासरे हावड़ासदर् तथा हावडाग्रामिणजनपदयोः विविधानां खण्डाध्यक्षानां सहित तृणमूलकांग्रेसस्य अनेकानां पदाधिकारिणां नामावलिः प्रकाशिताऽभवत्। घोषणायाः शीघ्रात् पश्चात् एव विधायकः पाञ्जा स्वस्य त्यागपत्रं दलस्य राज्याध्यक्षे सुब्रतबक्स्ये प्रेषितवान्।

समीरपाञ्जा उक्तवान् – “अहम् पूर्वमेव परामर्शं प्रदत्तवान् यत् आमता, उलुबेरियायाः उत्तरम् च सांकराइलकेंद्रस्य वर्तमानाध्यक्षान् निष्कास्य नवान् व्यक्तीन् उत्तरदायित्वे नियुक्ति कर्तव्या। तदा दल नेतृत्वेन अस्य विषयस्य सभायाः प्रस्तावः कृतः, किन्तु अनन्तरं कतापि सभां न जातम्।”

अस्मिन्परान्तम् ते योजयन्ति – “अहम् सुब्रतबक्स्ये सह बहुवारं संपर्कं कर्तुं प्रयत्नं कृतवान्, किन्तु तेन संवादः न जातः। अस्माकं सभायाः पूर्वमेव जनपद-समितेः घोषणा कृतम्। येषु त्रिषु केन्द्रेषु अध्यक्षपरिवर्तनस्य विषयं मया प्रास्तावितम्, तत्र किञ्चित् परिवर्तनं न जातम्। अस्य विरोधे अहं जनपद-अध्यक्षपदात् त्यागपत्रं दातुम् निर्णयं कृतवान्।”

हिन्दुस्थान समाचार / अंशु गुप्ता