Enter your Email Address to subscribe to our newsletters
हावड़ा, 21 सितम्बरमासः (हि.स.)। हावडाग्रामिणजनपदस्य तृणमूलकांग्रेसस्य अध्यक्षः तथा उदयनारायणपुरविधानसभासदः समीरपाञ्जा शनिवासरे स्वदलाध्यक्षपदात् त्यागपत्रं प्रदत्तवान्। एषः प्रयासः ते जातः यदा जनपद-समितिः च अध्यक्षाध्यक्षाः च नामतः घोषिताः केवलं क्षणानन्तरम्।
शनिवासरे हावड़ासदर् तथा हावडाग्रामिणजनपदयोः विविधानां खण्डाध्यक्षानां सहित तृणमूलकांग्रेसस्य अनेकानां पदाधिकारिणां नामावलिः प्रकाशिताऽभवत्। घोषणायाः शीघ्रात् पश्चात् एव विधायकः पाञ्जा स्वस्य त्यागपत्रं दलस्य राज्याध्यक्षे सुब्रतबक्स्ये प्रेषितवान्।
समीरपाञ्जा उक्तवान् – “अहम् पूर्वमेव परामर्शं प्रदत्तवान् यत् आमता, उलुबेरियायाः उत्तरम् च सांकराइलकेंद्रस्य वर्तमानाध्यक्षान् निष्कास्य नवान् व्यक्तीन् उत्तरदायित्वे नियुक्ति कर्तव्या। तदा दल नेतृत्वेन अस्य विषयस्य सभायाः प्रस्तावः कृतः, किन्तु अनन्तरं कतापि सभां न जातम्।”
अस्मिन्परान्तम् ते योजयन्ति – “अहम् सुब्रतबक्स्ये सह बहुवारं संपर्कं कर्तुं प्रयत्नं कृतवान्, किन्तु तेन संवादः न जातः। अस्माकं सभायाः पूर्वमेव जनपद-समितेः घोषणा कृतम्। येषु त्रिषु केन्द्रेषु अध्यक्षपरिवर्तनस्य विषयं मया प्रास्तावितम्, तत्र किञ्चित् परिवर्तनं न जातम्। अस्य विरोधे अहं जनपद-अध्यक्षपदात् त्यागपत्रं दातुम् निर्णयं कृतवान्।”
हिन्दुस्थान समाचार / अंशु गुप्ता