Enter your Email Address to subscribe to our newsletters
कोलकातानगरम्, 21 सितम्बरमासः (हि स) महालयेन सह पितृपक्षः रविवासरे समाप्तः। पश्चिमबङ्गालराज्ये दुर्गापूजा-उत्सवः पूर्वमेव आरभत। पूर्वजां प्रति श्रद्धाञ्जलिं दातुं प्रातःकालात् एव सहस्रशः भक्ताः गङ्गानद्याः तटे समागच्छन्। कोलकाता-नगरस्य बाबूघाट, फेरीघाट, निमतलाघाट इत्यादीनि सर्वाणि प्रमुखानि घाट-स्थानानि स्नानार्थं तर्पणार्थं च महतीं जनसमूहान् अपश्यन्। वैदिक-मन्त्राणां मध्ये पुरोहिताः पूर्वजानां कृते तिलस्य, पुष्पाणां, तण्डुलानां च तर्पणम् अकुर्वन्।
बीरेन्द्र-कृष्ण-भद्रस्य स्वरः, देवीपक्षस्य आरम्भः च
महालय-दिने, बङ्गालस्य परम्परानुसारं, प्रातः पञ्चवादने, बीरेन्द्र-कृष्ण-भद्रस्य स्वरस्य महिषासुरमर्दिन्याः पाठः आकाशवाणी-मध्ये प्रसारितः आसीत्। एतत् श्रुत्वा देवीपक्षस्य आरम्भः इति मन्यते। अस्मात् क्षणात् भक्ताः मन्यन्ते यत् दुर्गा माता स्वर्गात् भूमिं प्रति अवरोहणं कृत्वा स्वदेशं प्राप्तवती इति। तदनन्तरं सम्पूर्णे राज्ये धक-धोल इत्यनेन, मन्त्रैः, दुर्गा-प्रशंसया च पूजायाः वातावरणम् कल्प्यते।
मण्डपेषु आनन्दः उल्लासः च भवति।
कोलकाता-सहितं सम्पूर्णे देशे दुर्गापूजा आचर्यते। प्रतिमायाः निर्माणम् अपि आरब्धम्। दुर्गापूजा न केवलं धार्मिकः उत्सवः, अपितु बङ्गालस्य संस्कृतेः कलायाः च भव्यतमः उत्सवः अस्ति। न केवलं भारतात् अपितु सम्पूर्णविश्वात् कोटिशः जनाः भव्यपाण्डलं, भव्यं प्रकाशम्, अद्वितीयं विषयवस्तु च द्रष्टुं अत्र आगच्छन्ति।
----- -
वायुगुणः चिन्तां वर्धयति।
पूजायाः समये राज्ये प्रचण्डवृष्टिः भविष्यति इति मौसम-विभागेन पूर्वसूचना दत्ता अस्ति। बङ्गाल-खातस्य मध्ये नूतन-न्यून-चापस्य, सक्रिय-ऋतुकालिक-वायूनां च निर्माणात् अग्रिमे बुधवासरपर्यन्तं अनेकेषु स्थानेषु प्रचण्डवृष्टिः अपेक्षितः अस्ति। सम्पूर्णे दिने वृष्टिः निरन्तरं भविष्यति इति वायुगुणविभागेन पूर्वानुमानं कृतम् अस्ति। अनेन आयोजकाः भक्ताः च चिन्तिताः सन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता