ई-स्कूटीद्वारा परिवर्तते स्वास्थ्य सेवानां चित्रं, रोगिणः सरलतया प्राप्यते आवश्यक चिकित्सा सहायता
मंडी, 21 सितंबरमासः (हि.स.)। स्वास्थ्यसेवानां अन्तिमव्यक्तेः पर्यन्तं पहुँच सुनिश्चितुं एकं महत्वपूर्णं पदम् अख्यातम्, मण्डिजिलायाः नागरिक-रोगालये सरकाघाटे हालैव विशेषः ई-स्कूटी प्रदत्तः। अस्याः पहलस्य उद्देश्यः ग्रामीणेषु दूरवर्तीषु च क्षेत्रेषु नि
ई-स्कूटी से बदल रही है स्वास्थ्य सेवाओं की तस्वीर।


मंडी, 21 सितंबरमासः (हि.स.)।

स्वास्थ्यसेवानां अन्तिमव्यक्तेः पर्यन्तं पहुँच सुनिश्चितुं एकं महत्वपूर्णं पदम् अख्यातम्, मण्डिजिलायाः नागरिक-रोगालये सरकाघाटे हालैव विशेषः ई-स्कूटी प्रदत्तः। अस्याः पहलस्य उद्देश्यः ग्रामीणेषु दूरवर्तीषु च क्षेत्रेषु निवसमानानां जनानां कृते एच.आई.वी., लैङ्गिक-संक्रमितरोगाः, क्षयरोगः (टी.बी.), हेपेटाइटिसादीनि गंभीररोगाणि सम्बन्धिनः औषधयः गृहगतं वितरणं, परीक्षणसेवाः, परामर्शसेवाः च प्रापयितुं।

मुख्यमन्त्री ठाकुरसुखविंद्रसिंहसुक्खू द्वारा हालैव शिमलायां स्थिते स्वस्य सरकारीवासे ‘ओक-ओवर’ इत्यस्मिन् स्वास्थ्यविभागाय प्रदत्तद्वादश ई-स्कूटराणां मध्ये अयं ई-स्कूटी अपि एकः।

राज्यएड्सनियन्त्रणसंस्थया माध्यमेन नागरिक-रोगालये सरकाघाटे प्रदत्तः एषः ई-स्कूटी मानवीय-आउटरीच्-मॉडलस्य अंशः, यस्य प्रथमं राज्यस्तरीये प्रयोगः क्रियते। अस्य मॉडेलस्य विशेषता – सतत्, पर्यावरणानुकूल, समयबद्धं च सेवा वितरणं सुनिश्चितुं।

व्यवस्था परिवर्तनस्य ध्येयेन प्रदेशं आत्मनिर्भरता-सिद्धये अग्रे वहन् मुख्यमन्त्री ठाकुरसुखविंद्रसिंहसुक्खू अस्याः पहलां स्वास्थ्यसेवायाः सुधारदिशायां क्रान्तिकारिणीं कदम इति मन्यते। तेषां स्पष्टः संदेशः – “कोऽपि नागरिकः आवश्यकचिकित्सायाः अभावेन न वञ्चितः भवतु।”

अस्मिन् दिशायाम् ई-स्कूटी इव आधुनिकसाधनानां उपयोगेन स्वास्थ्यविभागेन नूतनं उदाहरणं प्रस्तुतम्। अस्याः पहलायाः अन्तर्गतं प्रशिक्षिताः परामर्शदाता ई-स्कूटीमार्गेण रोगिणां गृहे गत्वा आवश्यकचिकित्सासहाय्यम् प्रददाति। विशेषतया गंभीराः वा अशक्ताः रोगिणः कृते एषा जीवनदायिनी सेवा स्यात्।

स्वास्थ्यविभागः उक्तवान् – “यदि एषः मॉडलः सफलः भवति, भविष्ये तं प्रदेशस्य अन्येषु क्षेत्रेषु अपि विस्तार्यते।”

मण्डि सरकाघाटे प्रारम्भिता एषा सेवा न केवलं स्वास्थ्यसुविधाः जन-जनपर्यन्तं प्रापयति, किन्तु दर्शयति यथा तन्त्रज्ञानस्य च मानवीय-संवेदनशीलताया च संगमेन समाजे सकारात्मकपरिवर्तनं साधितुं शक्यते।

नागरिक-रोगालये सरकाघाटे आई.सी.टी.सी.केन्द्रे तैनातः परामर्शदाता सोनुकुमारः अत्र अष्टादश वर्षाणि सेवां दत्तवान्। सः उक्तवान् – “अहम् एच.आई.वी., एस.आई.टी., टी.बी. इत्यादीनि रोगाणि ग्रस्तानां रोगिणां परामर्शं करomi। ई-स्कूटी प्राप्तेः अनन्तरं अधिकाधिकजनानां पर्यन्तं पहुँच सुनिश्चितः भवति तथा समयस्य सदुपयोगः च स्यात्।”

सः अवदत् – “राज्यसरकारया १२ अगस्त् २०२५ तः १२ अक्टूबर् २०२५ पर्यन्तं प्रदेशस्य विभिन्नग्रामीणेषु, निजी-सरकारी विद्यालयेषु, तथा रेड्-रिबन्-क्लबस्य माध्यमेन विद्यालयेषु, महाविद्यालयेषु च अस्य रोगाणां निरोधाय विशेषजागरूकता-अभियानः आयोज्यते। अस्मिन् अभियानायां फ्लैश्-मोब्, चित्रलेखनं, नारालेखनं, स्वास्थ्य-जागरूकता-रैली च माध्यमेन जनान् जागरूकाः कुर्वन्ति। ग्रामजनान् एकत्र करित्वा तेषां परामर्शं अपि दत्ते।

सः आग्रहं कृतवान् – “विशेषतः युवान् स्वस्वास्थ्य-संबद्धं परीक्षणं स्वेच्छया निश्चितं कर्तुं अनिवार्यं।”

---------------

हिन्दुस्थान समाचार