सक्रिय अभवत् निर्वाचन-आयोगः विधानसभा-निर्वाचनात् पूर्वं पश्चिमबङ्गालराज्यस्य मतदानकेन्द्राणां दत्तांशं सज्जीकरोति
कोलकातानगरम्, 21 सितम्बरमासः (हि स) पश्चिमबङ्ग-राज्यस्य मुख्य-निर्वाचन-अधिकारिणः (सी.ई.ओ.) कार्यालयेन 2026 तमवर्षस्य विधानसभा-निर्वाचनात् पूर्वं राज्यस्य सर्वाणि मतदानकेन्द्राणि विस्तृतं दत्तांशसंग्रहं निर्मातुं प्रक्रिया आरब्धा अस्ति। अस्य उद्देश्य
चुनाव अधिकारी


कोलकातानगरम्, 21 सितम्बरमासः (हि स) पश्चिमबङ्ग-राज्यस्य मुख्य-निर्वाचन-अधिकारिणः (सी.ई.ओ.) कार्यालयेन 2026 तमवर्षस्य विधानसभा-निर्वाचनात् पूर्वं राज्यस्य सर्वाणि मतदानकेन्द्राणि विस्तृतं दत्तांशसंग्रहं निर्मातुं प्रक्रिया आरब्धा अस्ति। अस्य उद्देश्यः मतदाताभ्यः स्वस्य निर्दिष्ट-मतदानकेन्द्रस्य विषये पूर्वमेव सम्पूर्णसूचनां प्रदातुं भवति।

सी.ई.ओ. कार्यालयेन सह सम्बद्धस्य अधिकारिणः मतेन, अस्मिन् समये बहवः पुरातनाः मतदाताः मतदानकेन्द्राणि परिवर्तयितुं शक्नुवन्ति। अग्रिमेषु निर्वाचनेषु मतदानकेन्द्राणां सङ्ख्या प्रायः 17 प्रतिशतं वर्धितम् इति अस्य कारणम् अस्ति। 2021 तमे वर्षे विधानसभायाः 2024 तमे वर्षे लोकसभायाः च निर्वाचनस्य अपेक्षया 2026 तमे वर्षे मतदानकेन्द्र-सङ्ख्या 94 सहस्रात् अधिका भविष्यति।

निर्वाचन-आयोगस्य निर्देशानुसारं कस्मिन् अपि मतदानकेन्द्र मध्ये 1200 तः अधिकाः मतदाताः न भविष्यन्ति। अतिरिक्तानि मतदानकेन्द्राणि स्थापितानि सन्ति।

मूलानाम् अनुगुणं, प्रत्येकस्मिन् मतदानमण्डपः-मध्ये उपलभ्यमानानां स्थानानां, संरचनायाः, सौकर्यानां च विवरणानि निर्मितस्य दत्तांशभण्डारः-मध्ये अभिलेखितानि भविष्यन्ति। अत्र प्रवेश-निर्गमन-द्वाराणां विषये अपि सूचना भविष्यति, तथैव र्याम्प्, शौचालयं, पेयजलम् इत्यादीनि मूलभूतसुविधाः अपि भविष्यन्ति। एतदतिरिच्य, मतदातागृहात् मतदानकेन्द्रस्य दूरस्य विवरणम् अपि दीयते।

सी.ई.ओ. कार्यालयः अवदत् यत् अस्य उपक्रमस्य उद्देश्यं मतदाताभ्यः पूर्वमेव स्पष्टसूचनां प्रदातुं भवति येन मतदानदिने क्लेशः न भवेत् इति। मण्डल-खण्ड-स्तरीय-निर्वाचन-प्रशासनस्य कृते एतत् दत्तांशसंग्रहं साक्षात् प्राप्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता