छत्तीसगढ़े आबकारी कोयलाभ्रष्टाचारप्रकरणे एसीबी अथ  ईओडब्ल्यू इत्यनयोः परिक्रमणम्
रायपुरम् 21 सितंबरमासः(हि.स.)। छत्तीसगढ़राज्यस्य बहुचर्चिते कोयला-मद्यभ्रष्टाचारे विषयकप्रकरणे भ्रष्टाचारविरोधिनिर्देशालयस्य (एसीबी) आर्थिकअपराधशाखायाः (ईओडब्ल्यू) च संयुक्ता टीम अद्य रविवासरे रायपुर-अकलतरयोः स्थलेषु छापान्वेषणं कृतवती। मद्यघोट
एंटी करप्शन ब्यूरो कार्यालय रायपुर फाइल फाेटाे


रायपुरम् 21 सितंबरमासः(हि.स.)।

छत्तीसगढ़राज्यस्य बहुचर्चिते कोयला-मद्यभ्रष्टाचारे विषयकप्रकरणे भ्रष्टाचारविरोधिनिर्देशालयस्य (एसीबी) आर्थिकअपराधशाखायाः (ईओडब्ल्यू) च संयुक्ता टीम अद्य रविवासरे रायपुर-अकलतरयोः स्थलेषु छापान्वेषणं कृतवती। मद्यघोटलप्रकरणे तु ईओडब्ल्यू-टीम रायपुरे बिलासपुरे दुर्गे च छापा मारीतवती।

सूचनानुसारं रायपुरनगरस्य शिवविहारकॉलनीप्रदेशस्थिते अवधेशयादवस्य गृहं प्रति ईओडब्ल्यू-टीम आगता। अवधेशः मद्यव्यापारसंबद्धः अस्ति। अस्य व्यापारीणः द्वयोः स्थलोः टीम परीक्षां कुर्वन्ती। एसीबी-ईओडब्ल्यू-अधिकाऱ्यः दस्तावेजानाम् परीक्षणं कुर्वन्ति।

उल्लेखनीयम् यत् द्वादसदिनपूर्वं प्रवर्तननिर्देशालयस्य (ईडी) टीम भिलायीनगरस्य हुडको-तालपुरीप्रदेशयोः चावलमिलर-सुधाकररावस्य गृहे अपि छापामार्गणं कृतवती। अत्र ईडी-टीम अपि प्रपत्राणां सूक्ष्मम् अन्वेषणं कृतवती।

---------------

हिन्दुस्थान समाचार