राज्यपाल पटेलः अद्य ग्वालियर-चंबल संभागस्य त्रि दिवसीय प्रवासे
- विभिन्न स्थानीय कार्यक्रमणां जीवाजी विश्वविद्यालयस्य च दीक्षांत समारोहे सम्मेलिष्यति ग्वालियरम्, 21 सितम्बरमासः (हि.स.)।मध्यप्रदेशस्य राज्यपालः मङ्गुभाई पटेलः अद्य (रविवासरे) ग्वालियर–चम्बल्–संभागयोः त्रिदिनात्मकप्रवासाय आगच्छन्ति। उभयोः संभागयोः
राज्यपाल मंगुभाई पटेल (फाइल फोटो)


- विभिन्न स्थानीय कार्यक्रमणां जीवाजी विश्वविद्यालयस्य च दीक्षांत समारोहे सम्मेलिष्यति

ग्वालियरम्, 21 सितम्बरमासः (हि.स.)।मध्यप्रदेशस्य राज्यपालः मङ्गुभाई पटेलः अद्य (रविवासरे) ग्वालियर–चम्बल्–संभागयोः त्रिदिनात्मकप्रवासाय आगच्छन्ति। उभयोः संभागयोः प्रवासकाले राज्यपालः पटेलः नानाप्रकारेषु कार्यक्रमेषु सहभागी भविष्यन्ति। सह जीवाजिविश्वविद्यालयस्य दीक्षान्तसमारोहेषु अपि भागं करिष्यन्ति।

निश्चितकार्यक्रमानुसारं राज्यपालः पटेलः अद्य अपराह्णे द्वौ त्रिंशत् पंचत्रिंशद्वादनायाम् (2.35) हेलिकॉप्टरमार्गे दतियाजनं प्राप्स्यन्ति। तत्र माता पीताम्बरामन्दिरे दर्शनं पूजाऽर्चनां च करिष्यन्ति। ततः मार्गेण अपराह्णे त्रयः चत्वारिंशद्वादनायाम् (3.45) दतियाजिलस्य गोविन्दनगरग्रामं गत्वा तत्र कार्यक्रमे भागं करिष्यन्ति।

अनन्तरं राज्यपालः पटेलः हेलिकॉप्टरमार्गे अपराह्णे पञ्च पञ्चदशवादनायाम् (5.15) महाराजपुरस्थितं राजमाता–विजयराजे–सिन्धिया–विमानपत्तनं प्राप्स्यन्ति। तत्रातः वीआईपी–सर्किट्–गृहं पदावं गत्वा रात्रिविश्रान्तिं करिष्यन्ति।

राज्यपालः पटेलः २२ सितम्बरदिने प्रातः एकादशवादनायाम् जीवाजिविश्वविद्यालयं गत्वा दीक्षान्तसमारोहेषु सम्मिलिताः भविष्यन्ति। ततः वीआईपी–सर्किट्गृहं मुरारं गमिष्यन्ति। राज्यपालः अपराह्णे द्वौ वादनायाम् मार्गेण मुरैनाजिलस्य करहधामं गत्वा पूजाऽर्चनां करिष्यन्ति। अनन्तरं अपराह्णे द्वौ चत्वारिंशद्वादनायाम् (2.40) मुरैनाजिलस्य धनलग्रामं गत्वा स्थानीयकार्यक्रमे सहभागी भविष्यन्ति। ततः अपराह्णे चतुर्विंशतिः चत्वारिंशद्वादनायाम् (4.20) पुनः वीआईपी–सर्किट्गृहं मुरारं प्रत्यागत्य विश्रान्तिं करिष्यन्ति।

राज्यपालः पटेलः २३ सितम्बरदिने प्रातः दशवादनायामर्धे (10.30) राजमाता–विजयराजे–सिन्धिया–विमानपत्तनं गत्वा हेलिकॉप्टरमार्गे ओरछा–निवाडी–जिलायाः दिशि प्रस्थिताः भविष्यन्ति।

हिन्दुस्थान समाचार