पीयूषगोयलो व्यापारो वार्तायै सोमवासरे अमेरिकाभ्रमणे गमिष्यति
नवदिल्‍ली, 21 सितंबरमासः (हि.स)।केन्द्रीयः वाणिज्यौद्योगमन्त्री पीयूषः गोयलः सोमवासरे २२ सितम्बरतिथौ व्यापारवार्तायै अमेरिकादेशं गमिष्यति। तस्य नेतृत्वे अधिकृतप्रतिनिधिमण्डलं अमेरिकीयपक्षेण सह सभायाः कृते यात्रां करिष्यति। वाणिज्यौद्योगमन्त्रालयेन प
वाणिज्‍य मंत्री पीयूष गोयल का फाइल फोटो


नवदिल्‍ली, 21 सितंबरमासः (हि.स)।केन्द्रीयः वाणिज्यौद्योगमन्त्री पीयूषः गोयलः सोमवासरे २२ सितम्बरतिथौ व्यापारवार्तायै अमेरिकादेशं गमिष्यति। तस्य नेतृत्वे अधिकृतप्रतिनिधिमण्डलं अमेरिकीयपक्षेण सह सभायाः कृते यात्रां करिष्यति।

वाणिज्यौद्योगमन्त्रालयेन प्रकाशिते निवेदने उक्तम् — पीयूषगोयलस्य नेतृत्वे प्रतिनिधिमण्डलं संयुक्तराज्यम् अमेरिकादेशं गत्वा अमेरिकीयपक्षेण सह चर्चां करिष्यति। वाणिज्यमन्त्रिणः सह मन्त्रालये विशेषसचिवः राजेश अग्रवालः अन्ये च अधिकारी प्रतिनिधिमण्डले अन्तर्भविष्यन्ति।

गोयलः अस्याः यात्रायाः कालखण्डे अमेरिकीयदलेन सह भुञ्जमानसम्पर्के व्यापारसन्धेः सम्पादनाय प्रयत्नं करिष्यति।

मन्त्रालयस्य अनुसारं प्रतिनिधिमण्डलयात्रायाः प्रयोजनं उभययोः देशयोः मध्ये परस्परं हितकरस्य व्यापारसन्धेः विषये चर्चायाः प्रवर्धनम् अस्ति। पूर्वं १६ सितम्बरतिथौ अमेरिकस्य व्यापारप्रतिनिधिकारे्यालयस्य अधिकारीणां दलं भारतम् आगतः। तस्मिन् काले व्यापारसन्धेः विविधान् अङ्गान् विषये सकारात्मकचर्चा जाता आसीत् तथा तदर्थं प्रयत्नानां तीव्रीकरणं निर्णयितम्।

विशेषतया ज्ञेयम् यत् — केन्द्रीयः वाणिज्यौद्योगमन्त्री पीयूषगोयलस्य एषः दौरो तस्मिन् समये सम्पद्यते, यदा अमेरिकेण एच-१बी वीजाफीसवृद्धिः घोषिता।

---------------

हिन्दुस्थान समाचार