गुरुग्रामः - नवभारतस्य स्वप्नसिद्धौ युवानां भूमिका महत्वपूर्णा– राव नरबीरसिंह
कार्यक्रमे केन्द्रीयमन्त्री मनोहरलालखट्टर अपि सम्मिलितः। गुरुग्रामम्, 21 सितम्बरमासः (हि.स.)। हरियाणाराज्यस्य उद्योगवाणिज्यमन्त्री राव नरबीरसिंह युवान् आह्वयन् उक्तवान् यत् ते स्वजीवने प्रतिदिनं पर्यावरणरक्षणाय च शरीरिकव्यायामाय च समयं निश्चितं प्रद
गुरुग्राम में आयोजित नमो युवा रन में दौड़ते हरियाणा के कैबिनेट मंत्री राव नरबीर सिंह, डीसी अजय कुमार व अन्य।


कार्यक्रमे केन्द्रीयमन्त्री मनोहरलालखट्टर अपि सम्मिलितः।

गुरुग्रामम्, 21 सितम्बरमासः (हि.स.)। हरियाणाराज्यस्य उद्योगवाणिज्यमन्त्री राव नरबीरसिंह युवान् आह्वयन् उक्तवान् यत् ते स्वजीवने प्रतिदिनं पर्यावरणरक्षणाय च शरीरिकव्यायामाय च समयं निश्चितं प्रदातुम्।।

ते उक्तवन्तः यदा युवाशक्ति एतत्संकल्पं स्वीकुर्यात् तदा राष्ट्रस्य प्रकृतिः स्वास्थ्यश्च द्बौ सशक्तौ भविष्यतः। एवं च नवभारते स्वप्नसिद्धौ युवानां भूमिका महत्वपूर्णा भविष्यति। ते रविवासरे अत्र लेजरवैलीवाहनास्थानात् आयोजिते नमोयुवारण् पूर्वेण समारोहे भाषन्ते स्म।

उद्योगवाणिज्यमन्त्री राव नरबीरसिंह उक्तवन्तः यत् १७ सितम्बराद्भारते प्रधानमन्त्रिणः श्रीनरेंद्रमोदीजन्मदिवसारम्भेण आरभ्यमानः सेवापाक्षकः २ अक्टूबरपर्यन्तं जनपदाभ्यां विशेषगतिविधिषु जनजागरुकताप्रचारकार्यक्रमेण सह आयोज्यते।

अस्मिन्पर्यवेक्ष्य रक्तदानम्, स्वास्थ्यपरीक्षणम्, वृक्षारोपणम्, स्वच्छताभियानम्, क्रीडाप्रतियोगिताः च जनसेवायाः अनेकाः आयोजनानि क्रियन्ते, यत्र सर्वसाधारणतः युवानां सक्रियभागिता दृश्यते।

ते उक्तवन्तः यत् प्रधानमन्त्रिणः श्रीनरेंद्रमोदिने वर्षे २०४७ पर्यन्तं भारतं विकसितराष्ट्रं कर्तुं संकल्पः कृतः। अस्य लक्ष्यस्य प्राप्तये केवलं आर्थिकविकासः एव न, किन्तु समाजस्य स्वास्थ्यं, पर्यावरणरक्षणं, नैतिकउत्तरदायित्वं च समानं आवश्यकं। यदि वयम् प्रकृतिं पर्यावरणं च संरक्ष्य वर्धिष्यामः तर्हि विकासयात्रा अपि दृढतरं भविष्यति।

नमोयुवारण् राष्ट्रनिर्माणस्य एकतायां महत्वपूर्णः – गौरव गौतम

युवा अधिकारिता उद्यमितामन्त्री (स्वतंत्रप्रभारः) गौरवगौतम युवान् सम्बोधितवन्तः उक्तवन्ति यत् नमोयुवारण् युवानां जीवने अनुशासनम्, सहनशीलतां, धैर्यं राष्ट्रनिर्माणस्य एकतां च दृढीकर्तुं एकः महत्वपूर्णः सूत्रः अस्ति। ते उक्तवन्तः यत् एतादृशाः आयोजनानि युवानामध्ये देशप्रेम, स्वास्थ्यपूर्णस्पर्धा, सकारात्मकचिन्तनं च संवर्धयन्ति, यत् भारतस्य उज्ज्वलभविष्ये आवश्यकम्।

ते अपि उक्तवन्तः यत् अद्यतनो युवा डिजिटलइण्डिया, स्किलइण्डिया, फिटइण्डिया इत्यादिषु अभियानेषु आधारः अस्ति। एते अभियानानि केवलं कार्यक्रमाः न सन्ति, किन्तु नवभारते दृढभूमिकाम् अवदन्ति।

अस्मिन्समये सोहनायाः विधायकः तेजपालतंवरः, गुरुग्रामविधानसभासदः मुकेशशर्मा, भारतीयजनतापक्ष-राष्ट्रीयसचिवः ओमप्रकाशधनखड़ः, पूर्वक्रीडामन्त्री आयोजकः संजयसिंहः, कौशलविकास-औद्योगिकशिक्षाविभागस्य महानिदेशकः डॉ. विवेक अग्रवालः, डीसी अजयराजकुमारः, अतिरिक्तनिदेशकः संजीवशर्मा, संयुक्तनिदेशकः गजेन्द्रसिंहः, एडीसी वत्सलवशिष्ठः, भाजयुमो राष्ट्रीयमहामन्त्री राजूबिष्टः, भाजयुमो प्रदेशाध्यक्ष योगेन्द्रशर्मा, भाजयुमो गुरुग्राम जनपदाध्यक्षः सर्वप्रियत्यागी च अजीतयादवः, युवा मोर्चा नेता आदित्यधनखड़ः, युवा मोर्चा गुरुग्राम जनपदाध्यक्षः मयंकनिर्मलः च अन्ये गणमान्याः उपस्थिताः।

हिन्दुस्थान समाचार / अंशु गुप्ता