Enter your Email Address to subscribe to our newsletters
-दश सहस्रात्यधिकाः युवाः “नमो युवा रन” मध्ये भागं गृह्णन्।केन्द्रीयं विद्युत्, आवास तथा नगरीय कार्य मंत्री मनोहरलालः ध्वजं दर्शयित्वा कार्यक्रमस्य शुभारम्भं कृतवान्।
गुरुग्रामः, 21 सितंबरमासः (हि.स.)। गुरुग्रामनगरि रविवारे “नमो युवा रन” कार्यक्रमे युवाभिः नशामुक्तस्य समाजस्य प्रबलं संदेशं प्रदत्तम्। लेजर वैली पार्किङ्ग् इत्यस्मात् आरभ्य, अयं भव्यः धावनायाः कार्यक्रमे दशसहस्रात्यधिकाः प्रतिभागिनः उत्साहेन च उमङ्गेन च भागं गृह्णन्।
धावनायाः उद्घाटनं केन्द्रीयं विद्युत्, आवास च नगरीय कार्यं मन्त्री श्री मनोहरलालः हरितं झण्डं प्रदर्शयित्वा कृतवान्। कार्यक्रमे हरियाणायाः उद्योग तथा वाणिज्य मन्त्री रावः नरबीरसिंहः तथा युवा अधिकारिता तथा उद्यमिता मन्त्री (स्वतंत्र प्रभार) गौरव गौतमः अपि उपस्थिताः।
केंद्रीयः मन्त्री मनोहरलालः नमो युवा रनमध्ये सहभागीभूत्वा सहस्रेभ्यः युवाभ्यः आह्वानं कृतवान् यतः ते नशामुक्तस्य समाजस्य निर्माणे अग्रगण्यं कर्तव्यं निभावयन्तु। ते अवदत् – “नशा कतिपयस्य अपि व्यक्तेः सामर्थ्यं नष्टयति, समाजं च दुर्बलतया बाधते। यदि युवाः नशात् दूरं भवति, शिक्षायाः, क्रीडायाः च कौशलविकासस्य मार्गे मनः दत्ते, तर्हि न केवलं तेषां भविष्यं सुरक्षितं भविष्यति, अपि तु समग्रः समाजः श्रेष्ठं दिशां प्रति गमिष्यति।”
तेन मनोहरलालेन अवदत् – “यदि देशः युवा अस्ति, तर्हि तस्य भविष्यम् अपि युवा एव भविष्यति। अद्य भारतस्य लगभग षष्टिः पञ्च प्रतिशतं जनसंख्या युवा अस्ति, एषा एव अस्माकं महती शक्ति:। एतस्य आधारेण देशस्य प्रत्येकः जिल्ला प्रदेशश्च नविनानि विकासस्य उच्चानि स्पर्शितुं शक्नुवन्ति। हरियाणायाः युवा अद्य न केवलं प्रदेशे, अपि तु समग्रे देशे अपि स्वस्य प्रतिभा परिश्रम च प्रकटयन्ति। क्रीडा, शिक्षा, तकनीका, उद्योग च क्षेत्रेषु ते स्वस्य पृथक् अभिज्ञान निर्मितवन्तः। युवानां वास्तविकशक्ति शिक्षा तथा कौशलविकासे स्थितम् अस्ति। यदि युवा शिक्षायां कौशलमार्गे अनवरतं अग्रे गच्छन्ति, तर्हि निश्चिततया ते भारतं विकसित राष्ट्रं कर्तुं महत्त्वपूर्णं योगदानं दास्यन्ति।”
केंद्रीयः मन्त्री अवदत् – “जीवने परिश्रमस्य अभावः न भवेत्, किन्तु परिश्रमेण सह स्वस्थं च भवितव्यं। एतस्मिन्नर्थे प्रत्येकं व्यक्तिः योगस्य पालनं अनिवार्यम्। यत्र इतिहासे महान्तानि परिवर्तनानि अभवन्, तत्र युवानां योगदानं प्रमुखं अभवत्। स्वामी विवेकानन्दस्य उदाहरणम् उद्धृत्य ते युवानां प्रेरणायै उक्तवन्तः – ‘उठ, जाग, लक्ष्यस्य प्राप्तिर् यावत् न भवति, तावत् विरम न।’ अद्य युवाः अपि तेषां उक्त विचारैः प्रेरिताः अग्रे गच्छितुं अर्हन्ति। प्रधानमन्त्रिणः श्री नरेन्द्रमोदीना स्वच्छतायाः महाअभियानं प्रवर्त्य महात्मा गांधी स्वप्नानां साकाराय दृढं चरणं आरब्धम्। अस्मिन्मार्गे समाजस्य प्रत्येकः वर्गः सहयोगं दातुं युक्तः।”
हिन्दुस्थान समाचार / अंशु गुप्ता