नमो युवा रन इत्यत्र उत्साहेन सह अधावन् शतशो युवानः
- केंद्रीय मंत्री शेखावतः अवदत्, भारतं यया गत्या सह अग्रे वर्धितम् , स्वयं आयोग्यम्आवश्यकम् जोधपुरम्, 21 सितम्बरमासः (हि.स.)। प्रधानमन्त्रिणो नरेन्द्रमोदिनो जन्मदिने आयोज्य कार्यक्रमानां शृङ्खले अन्तर्गतं, सेवा-पखवाडा तथा सांसद-क्रीडा-महोत्सव २०
नमो युवा रन  जोधपुर में केंद्रीय मंत्री शेखावत।


- केंद्रीय मंत्री शेखावतः अवदत्, भारतं यया गत्या सह अग्रे वर्धितम् , स्वयं आयोग्यम्आवश्यकम्

जोधपुरम्, 21 सितम्बरमासः (हि.स.)।

प्रधानमन्त्रिणो नरेन्द्रमोदिनो जन्मदिने आयोज्य कार्यक्रमानां शृङ्खले अन्तर्गतं, सेवा-पखवाडा तथा सांसद-क्रीडा-महोत्सव २०२५ इत्यस्मिन, सूर्यनगर्यां रविवासरे प्रातःकाले “नमो युवयरन्” मॅराथनं आयोज्यते। युवा-शक्तौ अद्भुतः उत्साहः दृष्टः। युवा: उमङ्गेन जोशेन च धावितवन्तः।

केंद्रीय-संस्कृति-पर्यटनमन्त्री गजेंद्रसिंहशेखावतः “नमो युवयरन्” मध्ये केवलं भागं न गृहीतवान्, किन्तु युवाभिः सह धावनं अपि कृतवान्। शेखावतः उक्तवान् – “वयं सर्वे क्रीडेमहि, वयं सर्वे तन्दुरुस्ताः स्याम, तन्दुरुस्ताः स्याम चेत् वयं राष्ट्रं विकसितुं संकल्पेन सह जुडितुं शक्नुमः।”

गौशालामैदान-स्पोर्ट्स-कॉम्प्लेक्सात् भारतीयजनतापार्टीप्रदेशाध्यक्षः मदनराठौड़ः “नमो युवयरन्” आरब्धवन्तः। केंद्रीयमन्त्री शेखावतः उक्तवान् यत् “प्रधानमन्त्रिणः मन्त्रः – ‘खेलेगा इंडिया तो खिलेगा इंडिया’। अतः ते ‘फिट इंडिया मिशन’ प्रारब्धवन्तः।

आज देशे, प्रधानमन्त्री नरेन्द्रमोदीस्य ७५ वर्षाः पूर्णत्वं प्राप्ताः, तेषां दीर्घायुर्भावाय च, येन ते दीर्घकालं राष्ट्रसेवां कर्तुं शक्नुवन्ति, एतेन संकल्पेन तथा तेषां प्रति सम्मानं व्यक्तुम्, सम्पूर्णे देशे मॅराथन-धावनायाः आयोजनं कृतम्।

शेखावतः उक्तवान् यद् अद्य भारतः यया गत्या अग्रे वर्धते, तस्य कृते सर्वे स्वयम् तन्दुरुस्ताः भविष्यन्ति आवश्यकम्। स्वस्थशरीरे स्वस्थमनसः वासः अस्ति। अद्य अष्टवर्षीयानां बालक-बालिकाभ्यः अस्याः उपस्थितेः वरिष्ठाः अस्सप्ततिवर्षीयाः नागरिकाः च उपस्थिताः।

तेन आयोजने जिला-प्रशासनं, जिला-परिषद्, शिक्षा-विभागः, बीएसएफ्, सीआईएसएफ्, सीआरपीएफ्, भारतीयजनतापार्टी तथा युवा-मोर्चा सदस्याः च धन्यवादः प्रदत्तः।

भाजपा-प्रदेशाध्यक्षः मदनराठौड़ः उक्तवान् – “अद्य आयोजने संदेशः एषः – यः किञ्चित् उत्तमं वस्तुं दैनिकवापरे उपयोगी भवति, तस्य विकल्पं स्वयम् निर्मातव्यः। वयं स्वदेशे उत्पादनं कुर्मः, यथा नागरिकाः स्थानीयउत्पादनं उपयोगं कर्तुं शक्नुवन्ति तथा भारतः आत्मनिर्भरः भवति।

“नमो युवयरन्” के.एन.-कॉलेज-चौराहा, सर्किट-हाउस-चौराहा, अजीतभवन-मार्गः, भाटी-चौराहा, खासबाग-चौराहा, पुलिस-लाइनं च गत्वा गौशालामैदानं समाप्तम्।

धावने भागं कुर्वन्तः यत् कैबिनेट्-मन्त्री जोगारामपाटेलो,राज्यसभा-सदस्य राजेन्द्रगहलोतो,महापौर वनितासेठ, विधायकाः देवेंद्रजोशी, अतुलभंसाली, भेरारामसियोल, बाबूसिंहराठौड़,उपमहापौर किशनलड्डा, भाजपा-शहर-जिला-प्रधान राजेन्द्रकुमारपालीवाल,देहात-दक्षिण-प्रधान त्रिभुवनसिंहभाटी, पाली-प्रधान सुनीलभंडारी, युवा-मोर्चा-प्रधान गौरवजैन, देहात-युवा-मोर्चा-प्रधान वीरेंद्रप्रतापसिंह, जिलाध्यक्ष भाजपा-युवा-मोर्चा वीरेंद्रप्रतापसिंह, पूर्व-राज्यसभा-सांसद नारायणपंचारिया, पूर्व-विधायक पुखराजगर्ग, बीएसएफ्-आई.जी. एम.एल.गर्ग, जिला-परिषद्-मुख्यकार्यकारी अधिकारी आशीषमिश्रा इत्येकेषु गणमान्येषु उपस्थिताः।

एते सर्वे युवा-रन्-कार्यक्रमस्य शुभारम्भे तथा समापनकाले उपस्थिताः।

---------------

हिन्दुस्थान समाचार