Enter your Email Address to subscribe to our newsletters
काठमांडूः, 21 सितंबरमासः (हि.स.)।नेपालदेशे भारतीयराजदूतः नवीनश्रीवास्तवः रविवासरे अन्तरिमसरकारस्य ऊर्जा, शहरीविकासं च भौतिकनिर्माणं च मन्त्रिणः कुलमनघिसिङ् इत्यस्मात् समागमं कृतवान्। मन्त्रीघिसिङ् नेपालस्य विकासयात्रायां भारतस्य दीर्घकालीनसहाय्याय कृतज्ञतां व्यक्तवन्तः च आगामिनि दिने निरन्तरं सहयोगस्य अपेक्षां अपि उक्तवन्तः।
एषा समागमे नेपालदेशस्य हालातीयराजनीतिकपरिवर्तनानन्तरं भारतस्य निरन्तरराजनयिकसंबद्धस्य अङ्गत्वेन जातम्। राजदूतः श्रीवास्तवः रविवासरे सिंहदरबारम् आगतः मन्त्रीघिसिङ् च समागम्य संवादं कृतवन्तः। समागमे भारतीयराजदूतः मन्त्रीघिसिङ् इत्यस्मै जेन-जी विरोध-प्रदर्शनेषु उत्तरं निर्मिते अन्तरिमसरकारे प्रमुखपोर्टफोलियो धारणायै अभिनन्दनं दत्तवान् च सफलकार्यकालाय शुभकामनाः अपि प्रदत्ताः।
तत् उपरि ऊर्जा, परिवहन, भौतिकपुनर्निर्माणं च शहरीविकासक्षेत्रे नेपालदेशस्य समर्थनाय भारतस्य प्रतिबद्धता च प्रकाशिता।
समागमे अनन्तरम् मन्त्रीघिसिङ् अवदत् यत् भारतेन नेपालस्य भौतिकविकासक्षेत्रे तथा ऊर्जा क्षेत्रे महत्त्वपूर्णं योगदानं दत्तम्, अस्माभिः तत्सहाय्यं अधिकं दृढं कर्तुं तत्परः।
जेन-जी आन्दोलनानन्तरं राजनीतिकपरिवर्तनेभ्यः पश्चात् नेपालदेशे भारतीयराजदूतः नवीनश्रीवास्तवः अन्तरिमसरकारस्य पूर्णसहाय्याय निरन्तरं मन्त्रिभिः संपर्के सन्ति। तेन प्रथमतया प्रधानमन्त्रिणी सुषीलाकार्की च सह बैठकं कृत्वा नेपालस्य पुनर्निर्माणाय यथासम्भवम् सहयोगस्य आश्वासनं दत्तम्।
अन्तरिममन्त्रिपरिषदः प्रमुखसदस्यानां सह तेषां हालिया समागमा भारतस्य नेपालदेशे घनिष्ठसंबन्धवर्धनं तथा रणनीतिकसहाय्यप्रदाने भारतस्य रुचिं सूचयन्ति।
---------------
हिन्दुस्थान समाचार