न्यायमूर्तिपवनकुमारः बजन्थरी नामकः पटना-उच्चन्यायालयस्य मुख्य-न्यायाधीशपदे शपथं गृहीतवान्
पटना, 21 सितंबरमासः (हि.स.)। पटना-उच्च-न्यायालयस्य मुख्य-न्यायाधीशपदे न्यायमूर्ति पवनकुमारः भीमप्पः बजन्थरी नामकः रविवासरे पद-गोपनीयता-शपथां गृहीतवान्। बिहार-राज्यस्य राज्यपालः आरिफ् मोहम्मदः खानः विशेषे समारोहे तस्मै शपथां दत्तवान्। शपथ-ग्रहण-समारो
पटना उच्च न्यायालय के न्यायाधीश के रुप में शपथ लेते पवन कुमार बजंथरी


पवन कुमार बजंथरी के शपथ ग्रहण समारोह में मुख्यमंत्री भी हुए शामिल


पटना, 21 सितंबरमासः (हि.स.)। पटना-उच्च-न्यायालयस्य मुख्य-न्यायाधीशपदे न्यायमूर्ति पवनकुमारः भीमप्पः बजन्थरी नामकः रविवासरे पद-गोपनीयता-शपथां गृहीतवान्। बिहार-राज्यस्य राज्यपालः आरिफ् मोहम्मदः खानः विशेषे समारोहे तस्मै शपथां दत्तवान्।

शपथ-ग्रहण-समारोहे राज्यस्य मुख्यमन्त्री नितीशः कुमारः अपि उपस्थितः आसीत्। तेन सह उपमुख्यमन्त्री सम्राट् चौधरी अपि आसन्। मुख्यमन्त्रिणा अस्य समारोहम् सम्बन्धिन्यः छायाचित्राणि अपि सहभागीकृतानि। तानि साझीकृत्य नितीशः कुमारः एक्स् इत्यस्मिन् लिखितवान्— “अद्य पटना-उच्च-न्यायालयस्य मुख्य-न्यायाधीश (मनोनीत) न्यायमूर्ति पवनकुमारः भीमप्पः बजन्थरी इत्यस्य शपथ-ग्रहण-समारोहे मया सहभागिता कृता।”

वास्तवे, पवनकुमारः बजन्थरी 27 अगस्त् 2025 तिथेः आरभ्य पटना-उच्च-न्यायालये कार्यकारी-न्यायाधीशपदं निर्वहतः। तस्मिन् समये तत्कालीनः मुख्य-न्यायाधीशः बिपुलः एम्. पंचोली इत्यस्मात् उच्चतम-न्यायालये पदोन्नतिः प्राप्ता आसीत्, येन कारणेन एतत् पदं रिक्तं जातम्। अधुना शपथ-ग्रहणानन्तरं पवनकुमारः बजन्थरी पूर्णकालिकः मुख्य-न्यायाधीशः भूत्वा पटना-उच्च-न्यायालयस्य न्यायिक-प्रशासनस्य नेतृत्वं करिष्यति।

कर्नाटकराज्ये जातः पवनकुमारः बजन्थरी बेंगलुरो-नगरे एल्.जे.आर्.स्.सी. विधि-महाविद्यालये विध्याध्ययनं कृतवान्। तस्मात् पूर्वं सः कर्नाटक-उच्च-न्यायालये न्यायाधीशपदे अपि आसीत्। तथापि, पि.बी. बजन्थरी इत्यस्य नियुक्तेः विषये पटना-उच्च-न्यायालयस्य विधिवेत्तॄणां असन्तोषः अपि अभिव्यक्तः अभवत्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता