Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 21 सितंबरमासः (हि.स.)।पूर्वविदेशसचिवः कंवल् सिब्बल् नामकः अवदत् यत्, विदेशधौंसाविरोधे एकत्रीकरणं कर्तुं स्थाने विपक्षः प्रधानमन्त्रिणं नरेन्द्रं मोदीं लक्ष्यीकृत्य आक्रमति। तेन उक्तं यत्, भारतविरुद्धं ट्रम्पस्य प्रतिकूलकृत्यानां कारणं प्रधानमन्त्रिणं दोषयितुं यत् प्रयत्नः, सः अस्माकं प्रतिरोधं दुर्बलं करोति।
एषः सः वक्तव्यः ट्रम्पप्रशासनस्य एच्–१बी वीजा–शुल्कवृद्धेः विषये अभवत्। एषः वीजा–प्रकारः भारतीयजनानामधिकांशे लाभकरः अस्ति। ते अमेरिकादेशीयेषु कम्पनिषु व्यावसायिकानां न्यूनतां पूरयन्ति।
एतत् वक्तव्यं संसदीयकार्यमन्त्री किरेण रिजिजू इति साझा कृत्वा उक्तवान् यत्, कंवल् सिब्बलः अतीव बुद्धिजीवी, गम्भीरः, विद्वान् च राजनयिकः अस्ति। सः तेषां तीक्ष्णान्, अत्यन्तं प्रासङ्गिकान् च विचारान् कृते प्रसिद्धः अस्ति। अहं तस्य पीडां बोधयामि, यस्य कारणेन सः कांग्रेसाध्यक्षं प्रति एतां श्रेष्ठां सलाहं दत्तवान्। अस्माकं कृते राजनीति–कार्यार्थे पर्याप्तः समयः, स्थलं च अस्ति। किन्तु यदा राष्ट्रीयहितस्य विषयः आगच्छति, तदा सर्वे वयं भारतस्य पक्षे वक्तव्यम्।
कांग्रेसाध्यक्षः ट्रम्पप्रशासनस्य निर्णयं दृष्ट्वा मोदी–सरकारम् उपालभत। सः उक्तवान् यत् भारतीयं राष्ट्रीयं हितं सर्वोपरि भवेत्। केवलं आलिङ्गनं, शून्यान् घोषान् कर्तनं, सङ्गीतकार्यक्रमं च आयोजयित्वा “मोदी–मोदी” इति घोषयितुं लोकान् प्रेरयितुं वा, एषा विदेशनीतिः नास्ति। विदेशनीतिः नाम, अस्माकं राष्ट्रीयहितस्य रक्षणं कर्तुं, भारतं सर्वोपरि स्थापयितुं, यथायोग्यं विवेकपूर्णं च मैत्रीपालनं च कर्तुं भवति। केवलं दिखावा न स्यात्, यस्मात् दीर्घकालिके अस्माकं प्रतिष्ठायाः हानिः सम्भवेत्।
अत्रैव पूर्वराजनयिकः सिब्बलः अवदत् यत् ट्रम्पः स्वमित्रैः सह अपि सर्वेषु प्रति विचित्रं व्यवहारं करोति। यथा युरोप्, जापान्, दक्षिणकोरिया, कनाडा, मेक्सिको इत्यादीन् अपमानितवान्। सः अपृच्छत् – विपक्षः किमेतस्मिन् विरुद्धः अस्ति यत् भारतं स्वविदेशनीतौ अमेरिकादेशस्य आदेशान् न स्वीकुर्वन् अस्ति? वयं पाकिस्तानस्य विपरीतम्, ट्रम्पस्य कृपां प्राप्स्यन्तः, तस्य परिवारस्य निकटसहायकैः च सह व्यापार–सम्बन्धान् न कृतवन्तः, येषां विषये कस्यचित् विश्वासः न शक्यः। तर्हि गम्भीरस्य बाह्यस्य चुनौतिं, आन्तरिकराजनीतये अवसररूपेण उपयोजयितुं किमर्थं प्रयत्नः क्रियते?
---------------
हिन्दुस्थान समाचार