संयुक्त राष्ट्र शांति दिवसे कांग्रेस अध्यक्षः खरगे अवदत्- शांति आत्मनः आयाति
नवदिल्ली, 21 सितंबरमासः (हि.स.)। अन्ताराष्ट्रियशान्तिदिने काङ्ग्रेस् अध्यक्षः मल्लिकार्जुनः खरगे इति उक्तवान् – भारतस्य विविधता च संवादपरम्परा च अद्य अशान्ते विश्वे आशासूत्ररूपेण स्थिताः सन्ति। एषः दिवसः प्रतिवर्षं संयुक्तराष्ट्रेण मन्यते। खरगे स्वस
मल्लिकार्जुन खरगे


नवदिल्ली, 21 सितंबरमासः (हि.स.)। अन्ताराष्ट्रियशान्तिदिने काङ्ग्रेस् अध्यक्षः मल्लिकार्जुनः खरगे इति उक्तवान् – भारतस्य विविधता च संवादपरम्परा च अद्य अशान्ते विश्वे आशासूत्ररूपेण स्थिताः सन्ति। एषः दिवसः प्रतिवर्षं संयुक्तराष्ट्रेण मन्यते।

खरगे स्वसोशल् मिडिया प्लेट्फार्मे ‘एक्स्’ इत्यस्मिन लिखितवान् – महात्मा गान्धीजनस्य अहिंसासूत्रं द्वेषं हिंसां च न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति। सः जनान् युद्धविरुद्धं असमानताविरुद्धं च एकत्रितः स्थितुम् आमन्त्रितवान्।

एतस्मिन अवसरणि खरगे भारतस्य प्रथमप्रधानमन्त्रीं पण्डितं जवाहरलालनेहरूं च स्मृतवान्। सः नेहरूजनस्य उक्तिं सम्स्मरन् उक्तवान् – “शान्तिः मनसः स्थितिः या आत्म्ना आगच्छति।” खरगे उक्तवान् – एषः चिन्तनं अस्य वार्षिकशान्तिदिनस्य विषयस्य “शान्तिपूर्णं विश्वाय पादक्षेपाणि कुर्वन्तु” इत्यस्मिन् साङ्गत्यम् अर्हति, यः सर्वान् एकत्र कुर्वन् संदेशं ददाति।

---------------

हिन्दुस्थान समाचार