Enter your Email Address to subscribe to our newsletters
श्रीनगरमासः, 21 सितंबरमासः (हि.स.)।सरितान् जलाशयान् च जनानां जीवनरेखा इव मन्यन्ते इति उक्त्वा, उपराज्यपालः मनोजसिन्हा रविवासरे अवदत् यत् जम्मूकश्मीरस्य जलनिकायानां संरक्षणं सर्वेषां सामूहिककर्तव्यं अस्ति।
अत्र डल्–झीलस्य तटम् स्थिते एसकेआईसीसी–मण्डले सेवा–पर्वस्य अन्तर्गतं आयोजितं स्वच्छता–अभियानम् उद्दिश्य भाषते मनोजसिन्हा अवदत् यत् डल्–झीलस्य अस्तित्वं अस्माकं च आगामिपीढीनां च कृते महत्त्वपूर्णम् अस्ति।
सिन्हा अवदत् यत् जलसंसाधनान् शुद्धं रक्षितुम् केवलं एलसीएमए, एसएमसी तथा अन्ये संस्थाः एव न, अपि तु प्रत्येकस्य नागरिकस्य कर्तव्यं अपि अस्ति।
केंद्रशासितप्रदेशे समक्षं प्रकटिताः प्राकृतिक–संकटानां दृष्टान्तं समुपेक्ष्य एलजी सिन्हा अवदत् यत् जनानां जलसंसाधनानां वास्तविकमूल्यं बोधितम् अभवत्। सः अवदत् यत् प्रकृत्याः सह सौहार्देन जीवनं कर्तुम् शिक्षितव्यम्, च जलनिकायान् तेषां मूलरूपेण पुनःस्थापयितुं आवश्यकम्।
उपराज्यपालः उक्तवान् यत् संरक्षणकर्मेषु डल्–झीलस्य ६.५ कि.मी.–परिमितेः प्रायः एक–तृतीयांशभागः खरपतवारविहीनं कृतः, तथा अनेके परियोजनाः पूर्णाः। झीलस्य स्थिति–सुधारार्थं काश्मीरजनानां, एलसीएमए–संस्थायाः च श्रेयस्य वार्ताः दत्ताः। सः अवदत् यत् सर्वे हाउसबोट्–नावाः एसडब्ल्यूआईसी–सहितं योजिताः। कार्यक्रमे च नवीनः “दल–निगीन् इको–प्रोजेक्ट्” पाइपलाइनमध्ये स्थाप्यते, यः पर्यटनवर्धनं करिष्यति।
सिन्हा स्वच्छताकर्मकाणां योगदानं प्रशंस्य उक्तवान् यत् एषा प्रकारस्य पहलः नगर–ग्रामयोः जीवनसुविधायै अनुभवः दत्तुम् समर्थम्। सः अवदत् यत् कचरा–रहितनगर–ग्राम केवलं स्वप्नरूपे न स्यात्। प्रत्येकनागरिकेन केचन घण्टाः सेवायै समर्पयितव्यम्, कचरा न विक्षिप्यतामिति च संकल्पः कर्तव्यः।
उपराज्यपालः अधिकारीभ्यः प्रशासकश्च आवाहनं कृतवान् यत् सञ्चालितकार्येषु तीव्रता वर्धयितव्यम्। पर्यावरण–संरक्षणविना सत्यं विकासः अपूर्णः।
सिन्हा अवदत् यत् भाविष्यपीढी–जनानां कृते नदीन् झीलान् च श्रद्धा-संस्कृतिप्रतीक–रूपेण रक्षितुं जागरूकता–सृजनं आवश्यकम्।
हिन्दुस्थान समाचार