रूसदेशस्य काल्मिकिया प्रदेशे भगवान्बुद्धस्य पवित्र-अवशेषानां प्रदर्शनं भविष्यति, उत्तरप्रदेशस्य उपमुख्यमन्त्रिणः नेतृत्वे एकः प्रतिनिधिमण्डलः तत्र गमिष्यति
केंद्रीय-संस्कृति-मन्त्रालयस्य पक्षे २४ सितम्बर-तिथेः आरभ्य १ अक्टूबर-तिथिपर्यन्तं अवशेषानां प्रदर्शनं भविष्यति। लखनऊनगरम् ,21 सितंबरमासः (हि.स.)। केंद्रीय-संस्कृति-मन्त्रालयस्य पक्षे २४ सितम्बर-तिथेः आरभ्य १ अक्टूबर-तिथिपर्यन्तं रूसदेशस्य काल्मिकिय
उपमुख्यमंत्री केशव प्रसाद मौर्य


केंद्रीय-संस्कृति-मन्त्रालयस्य पक्षे २४ सितम्बर-तिथेः आरभ्य १ अक्टूबर-तिथिपर्यन्तं अवशेषानां प्रदर्शनं भविष्यति।

लखनऊनगरम् ,21 सितंबरमासः (हि.स.)। केंद्रीय-संस्कृति-मन्त्रालयस्य पक्षे २४ सितम्बर-तिथेः आरभ्य १ अक्टूबर-तिथिपर्यन्तं रूसदेशस्य काल्मिकिया-प्रदेशे भगवान् बुद्धस्य पवित्र-अवशेषानां प्रदर्शनं भविष्यति। एतदर्थं भारतात् भगवान् बुद्धस्य पवित्र-अवशेषान् वहन् रूसं गच्छन्तं प्रतिनिधि-मण्डलं उत्तरप्रदेश-राज्य-सरकारस्य उपमुख्यमन्त्रिणा केशव-प्रसाद-मौर्येण नेतृत्वं करिष्यति।

प्रधानमन्त्री-कार्यालयस्य पक्षे एषा सूचना रविवासरे प्रदत्ता। उपमुख्यमन्त्री केशव-प्रसाद-मौर्यः प्रतिनिधि-मण्डलेन सह २३ सितम्बर-तिथौ भारतीय-वायुसैन्यस्य विमानतः रूसं प्रस्थानं करिष्यति, यत्र भगवान् बुद्धस्य पिप्परह्वा (कपिलवस्तु) अवशेषानां प्रदर्शनं भविष्यति।

एतस्मिन् सम्बन्धे उपमुख्यमन्त्री केशव-प्रसाद-मौर्यः उक्तवान् यत् कपिलवस्तु-अवशेषाणां अन्तर्राष्ट्रीय-यात्रा भारतस्य सौम्यशक्ति-नयस्य च सांस्कृतिक-कूटनीत्याः प्रभावी साधनं भविष्यति। पूर्वं थाईलैंड-देशे वियतनाम-देशे च भगवान् बुद्धस्य अवशेषानां प्रदर्शनी आयोजिता आसीत्। तयोः सफलतया वैश्विक-मञ्चे भारतस्य प्रतिष्ठा वर्धिता। सः उक्तवान् यत् रूसदेशे भविष्यन्ती प्रदर्शनी एतां गौरवशालिनी परम्परां अग्रे नेतुं भारतस्य सांस्कृतिक-छविं च अधिकं सम्यक् करिष्यति।

उपमुख्यमन्त्री अवशेषानां प्रदर्शनस्य महत्त्वं विवृण्वन् उक्तवान् यत् एतेन द्विपक्षीय-संबन्धाः दृढा भविष्यन्ति, सांस्कृतिक-राजनैतिक-सम्बन्धेषु च गाम्भीर्यं भविष्यति, सभ्यतागत-परम्परा पुनः प्रतिष्ठा प्राप्स्यति, भारतं च बौद्धधर्मस्य जन्मभूमिः परम्परायाश्च संरक्षकः इति संस्थाप्यते। केवलं न तावत्, किन्तु वैश्विक-शान्ति-सौहार्दयोः वातावरणं दृढं भविष्यति, भगवान् बुद्धस्य करुणा-शान्ति-अहिंसा-सन्देशः च विश्वे प्रसारितः भविष्यति।

सः उक्तवान् यत् भगवान् बुद्धस्य कपिलवस्तु-अवशेषाः उत्तरप्रदेशे पिप्परह्वा-प्रदेशात् प्राप्ताः, यः प्राचीन-कपिलवस्तु-नगर्याः सह सम्बद्धः। एते अवशेषाः पुरातात्त्विकरूपेण प्रमाणिताः सन्ति, वैश्विक-बौद्ध-समुदायस्य च अत्यन्तं पूजनीयाः धरोहराः। एते भगवान् बुद्धस्य जीवनस्य प्रत्यक्ष-सम्बन्धस्य प्रतीकाः सन्ति।

केशव-प्रसाद-मौर्यः उक्तवान् यत् २५–२८ सितम्बर-तिथिषु एलिस्ता-नगरि काल्मिकिया-प्रदेशे राष्ट्रीय-संग्रहालयेन भगवान् बुद्धस्य जीवनस्य प्रमुख-घटनाः दर्शयन्ति ये मूल-कलात्मक-शैलि-निबद्धाः कृतयः, तेषां प्रतिकृतयः प्रदर्श्यन्ते। पिप्परह्वा-अवशेषेषु लघु-दृश्यचित्रं अपि प्रदर्श्यते। काल्मिकिया-प्रदेशः सः क्षेत्रः यत्र बौद्ध-जनसंख्या बहुलतया अस्ति, यत्र च बौद्धधर्मः केवलं धर्मः न, अपि तु संस्कृति-परम्परयोः अविभाज्य-अङ्गः अस्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता