उपराज्यपालः केंद्र शासित प्रदेशस्य औद्योगीकरणाय वर्धितुं व्यावसायिक सहयोगः याचितः
श्रीनगरम्, 21 सितंबरमासः (हि.स.)।उपराज्यपालः मनोजसिन्हा अवदत् यत् राष्ट्रस्य औद्योगिक–पारिस्थितिकी–तन्त्रम् आग्रहीत्वा जम्मूकश्मीरस्य तीव्र–औद्योगिकीकरणस्य समर्थनं कर्तव्यम्।शनिवासरे अत्र सीआईआई उत्तरी–क्षेत्रीय–परिषद् चतुर्थ–बैठकायां उद्योग–क्षेत्रस
उपराज्यपालः केंद्र शासित प्रदेशस्य औद्योगीकरणाय वर्धितुं व्यावसायिक सहयोगः याचितः


श्रीनगरम्, 21 सितंबरमासः (हि.स.)।उपराज्यपालः मनोजसिन्हा अवदत् यत् राष्ट्रस्य औद्योगिक–पारिस्थितिकी–तन्त्रम् आग्रहीत्वा जम्मूकश्मीरस्य तीव्र–औद्योगिकीकरणस्य समर्थनं कर्तव्यम्।शनिवासरे अत्र सीआईआई उत्तरी–क्षेत्रीय–परिषद् चतुर्थ–बैठकायां उद्योग–क्षेत्रस्य नेतृभिः सह संवादे सः उक्तवान् यत् राष्ट्रस्य महान् कंपन्याः, कॉर्पोरेट्–गृहाः च एमएसएमई–संस्थाः एतत् संकल्पं गृहित्वा यथाकर्म कर्तव्यम् यत् जम्मूकश्मीरस्य औद्योगिक–विकासः तेषां व्यक्तिगत् उत्तरदायित्वम् भविष्यति।सिन्हा अवदत् यत् राष्ट्रस्य शीर्ष–औद्योगिकगृहाः जम्मूकश्मीरे निवेशं कर्तुम् उचितम्, एतद् मनसि धृत्वा यत् केन्द्रशासितप्रदेशस्य पूर्णैक्यं समावेशी–विकासश्च सुनिश्चितः तेषां सामूहिककर्तव्यं।उपराज्यपालः एमएसएमई–संस्थानां उत्पादकता–वृद्धि, निर्यातवर्धनं च नवाचार–आधारित अर्थव्यवस्थायै प्रवर्धनार्थं केन्द्रीकृत–दृष्टिकोणस्य आवश्यकतां अपि बलात् उल्लिखितवान्। सः अवदत् यत् आगामी–संततेः सुधारैः एमएसएमई तथा हस्तशिल्प–इकाइः अत्यन्तं लाभान्विताः भविष्यन्ति, तथा आत्मनिर्भर–भारतस्य निर्माणं भविष्यति।

सिन्हा अनुसंधान–विकासे निजी–निवेशस्य आवश्यकता अपि प्रकाश्यम् कृतवान्, यस्मिन् रक्षा, अन्तरिक्ष, कृषि, विनिर्माण–क्षेत्रेषु विशेष–दृष्टिः प्रदातव्या।

हिन्दुस्थान समाचार