Enter your Email Address to subscribe to our newsletters
- विधायकः च जिलाधिकारी च ग्रामवासिनाम् समस्याः श्रुतवन्तौ
- सेतु मार्गसंवर्द्धनकर्मसु शीघ्रता कर्तुं निर्देशनं दत्तम्
टिहरीगढ़वालम्, 21 सितंबरमासः (हि.स.)। धनोल्ट्याः विधायकः प्रीतमसिंहः पंवारः च टिहरी-गढ़वालस्य जिलाधिकारी नितिका खण्डेलवालः रविवासरे सुभाष-चंबा ब्लॉकस्य नागणी क्षेत्रे आपदाग्रस्तानि ग्रामाणि स्थलीय निरीक्षणं कृतवन्तः। अस्मिन् काले ग्राम-गेहना च कुंड ग्रामस्य मार्गाः तथा ग्रामसभा बनाली अपदितगृहेषु निरीक्षिताः।
विधायकः पंवारः च जिलाधिकारी खण्डेलवालः च स्थानिकैः ग्रामवासिभिः चत्वारि गृहेषु पुस्ता पतनस्य विवरणं प्राप्तवन्तौ। तेन भादीदेवीं प्रति राहत्-चेक् प्रदत्तः। ग्रामवासिभिः ग्राममार्गस्य पतनं च जलसंकटस्य विषये सूचितम्। आपदायाम् सोनिदेवी-गृहम् पूर्णतः नष्टम् इत्यस्मिन् अवसरते तस्या: पुत्राय तु सह्योगाधणपत्रम् प्रदत्तम्। तथैव जिजली ग्रामस्य कौशल्यादेवी-उपचाराय सीएमओ डॉ. श्यामविजयाय आवश्यकं कार्यं निर्दिष्टम्। पशुधन-चारेषु समस्या समाधानार्थं सीवीओ डॉ. डी.के. शर्मा तत्र निर्देशितः। विस्थापनाय भूमेः चिन्हनार्थं पटवारी हेमन्तभट्टः उत्तरदायित्वं ग्रहणः।
स्थानिकैः ग्रामवासिभिः कानीघाटे सेतु-पथस्य नष्टता च सूचितम्। जिलाधिकारिणा विभागीय-अधिकारिभ्यः त्वरितं समाधानार्थं आवश्यकं कार्यनिर्देशनं दत्तम्। अस्मिन् अवसरते एसडीएम धनोल्टी मंजूराजपूतः, अधिशासी अभियंता पीएमजीएसवाई टिहरी-चंबा गणेशप्रसाद नौटियालः शिवरामजगुरी, पटवारी हेमन्तभट्टः च सहितः ग्रामवासी उपस्थिति:।
हिन्दुस्थान समाचार / अंशु गुप्ता