मंड्याः वार्ड 12संख्यके वापीनां, नालिकानां शौचालयानां च समस्यासु उपमहापौरः अकरोत् आयुक्तेन सह निरीक्षणम्
मंडी, 21 सितंबरमासः (हि.स.)। हिमाचलप्रदेशस्य मण्डिनगरनिगमे वार्डसंख्या १२ भगवाहने बावड़ीनां, मार्गाणां, शौचालयानां च नालकानां च कारणात् उत्पन्नानि समस्याः प्रति शनिवासरे उपमहापौरः माधुरीकपूर नगरनिगमायुक्तः रोहितराठौरः अन्यैः च अधिकारियों सह क्षेत्रं
भ्रमण के दौरान आयुक्त व उपमहापौर


मंडी, 21 सितंबरमासः (हि.स.)।

हिमाचलप्रदेशस्य मण्डिनगरनिगमे वार्डसंख्या १२ भगवाहने बावड़ीनां, मार्गाणां, शौचालयानां च नालकानां च कारणात् उत्पन्नानि समस्याः प्रति शनिवासरे उपमहापौरः माधुरीकपूर नगरनिगमायुक्तः रोहितराठौरः अन्यैः च अधिकारियों सह क्षेत्रं भ्रमणं कृतवन्तौ। तस्मिन्समये वार्डस्य ज्वलन्ताः समस्याः आयुक्तस्य समक्षं प्रस्तुताः।

निरीक्षणकाले डिभाबावड़ीमध्ये नशेधारीणां जमावडायाः शिकायताः समक्षं आगत्या। अयं बावड़ी हालैव जीर्णोद्वारानन्तरं अपि समस्यासूत्रेण एव स्थितः।

तस्मिन्समये ऐतिहासिक जैंचूनौण पैहरू इत्यस्य बांयं भ्रमणं कृतम्। अत्र पेयजलस्रोतसहितं शौचालयस्य मलिनता कठोरतया निरीक्ष्यते। अस्मिन्समये कालेज-रोड्-शॉपकीपर् एसोसिएशन तथा स्थानिकजनाः हस्ताक्षरयुक्तं ज्ञापनं उपमहापौरस्य माध्यमेन आयुक्ताय दत्तवन्तः। ज्ञापने उक्तम् – एषा मलिनता निवारयितुं एतत् शौचालयं बंदं कर्तुं याचितम्।

आयुक्तः आश्चर्यं व्यक्तवन्तः – “एकस्मिन प्राचीनं पारंपरिकं पेयजलस्रोतं शौचालयेन संयुक्तं भवति इति कदापि उचितं नास्ति। अस्मिन विषयि गंभीरतया विचारः भविष्यति।

थनेहड़ावार्डे नालस्य आतंकः, डाकघरमार्गस्य चंद्रलोकगलीषु टाइलानां अपहरणं च अन्वेषणस्य विषया आसीत्। चंद्रलोकगलीमध्ये ट्रैक्टराणां सञ्चारात् हानिः सञ्जाता इति प्रकटितम्। क्षतिग्रस्तं डाकघरमार्गं लोकनिर्माणविभागेन समाधानाय प्रस्तुतं भविष्यति।

अस्मिन्समये नगरनिगमस्य सहायकअभियंता नरेशकुमारः अपि उपस्थितः।

उपमहापौरः उक्तवन्तः – “वार्डस्य सर्वाः ज्वलन्ताः समस्याः आयुक्तं रोहितराठौरं प्रत्यक्षं अवगताः। सः तासु गंभीरतया विचारं कृत्वा समाधानं प्रदातुम् आश्वासितवान्।

---------------

हिन्दुस्थान समाचार