व्यशनमुक्तं भारतं निर्मातुं ‘नमो युवाधावने’ अधावत् छत्तीसगढ़स्य  युवानः
-उपमुख्यमंत्री सावओ ध्वजं प्रसार्य ‘नमो युवधावनकार्यक्रमस्य’ प्रारंभः कृतः। रायपुरम् 21 सितंबरमासः (हि.स.)। छत्तीसगढराज्यस्य राजधानी रायपुरे च बिलासपुरे च अद्य रविवासरे ‘नमो युवयरन्’ इति आयोजनं अभवत्। क्रीडाविभागस्य सहयोगेन “नशामुक्तभारत” इत्यस्य
उपमुख्यमंत्री साव  झंडा लहराकर नमो युवा रन का प्रारंभ करते हुए


नमो युवा रन में दाैड़ लगाते युवा


उपमुख्यमंत्री अरुण साव विजेता खिलाड़ियों को पुरस्कृत करते


-उपमुख्यमंत्री सावओ ध्वजं प्रसार्य ‘नमो युवधावनकार्यक्रमस्य’ प्रारंभः कृतः।

रायपुरम् 21 सितंबरमासः (हि.स.)।

छत्तीसगढराज्यस्य राजधानी रायपुरे च बिलासपुरे च अद्य रविवासरे ‘नमो युवयरन्’ इति आयोजनं अभवत्। क्रीडाविभागस्य सहयोगेन “नशामुक्तभारत” इत्यस्य विषयस्य अधारेण एषः कार्यक्रमः आसीत्। ‘नमो युवयरन्’ मध्ये युवाभिः उत्साहेन जोशेन च भागिता कृता। युवानां स्वास्थ्यं च नशामुक्तिं च धारयितुं भारतस्य ७५ नगराणि मध्ये एषा धावनस्पर्धा आयोजिता आसीत्।

राजधानी रायपुरे तैलिबान्धातालाबात् आरब्धा धावना सुभाषस्तेडियमे समाप्ता। अपि च बिलासपुरे सीएमडी- कॉलेजमैदानात् प्रारम्भं कृत्वा रीवर-व्यूरोडे समाप्तिं प्राप्तवती। उप-प्रधानमन्त्री च क्रीडा तथा युवाकल्याणमन्त्री अरुणसावः रायपुरे तैलिबान्धातालाबे झण्डोद्दीपनेन ‘नमो युवयरन्’ आरब्धवन्तः। प्रदेशस्य अन्तरराष्ट्रीय- राष्ट्रीयक्रीडकः युवाभिः सह धावनं कृत्वा प्रतीकात्मकं उद्घाटनं कृतवन्तः। कौशलविकास-, तन्त्रशिक्षा- तथा रोजगारमन्त्री गुरुखुश्वंत् साहेबः, विधायकगणः मोतीलालसाहू, पुरंदरमिश्रा, अनुजशर्मा च, छत्तीसगढ राज्यनागरिकापूर्ति निगमाध्यक्षः संजयश्रीवास्तवः च तस्मिन्समये उपस्थिताः।

उप-प्रधानमन्त्री अरुणसावः उक्तवन्तः – “देशस्य प्रत्येकं युवानं स्वस्थः, समर्थः, सक्षमः च भवतु, नशात् दूरं च भवतु, एषा जागरूकता स्थापयितुं धावनस्य आयोजनं कृतम्। प्रधानमन्त्रि नरेन्द्रमोदी युवा-शक्तेः तथा क्रीडायाः विकासाय महत्वपूर्णकृत्यानि सम्पादितवान्। विविधाः योजनाः कार्यक्रमाः च भारतसरकारेण युवाशक्तिं सुसज्जां कर्तुं प्रयत्नः क्रियते।”

अर्जुनरायः वंशिकापटेलः च प्रथमस्थानं प्राप्तवन्तौ।

उप-प्रधानमन्त्री अरुणसावः अन्ये च अतिथयः सुभाषस्तेडियमे आयोज्य ‘नमो युवयरन्’ समापनकाले विजेतृक्रीडकान् पुरस्कृतवन्तः। पुरुषवर्गे अर्जुनरायः प्रथमस्थानं, अक्षयकुमारः द्वितीयं, चन्द्रप्रकाशः तृतीयं प्राप्तवन्तः। महिला-वर्गे वंशिकापटेलः प्रथमस्थानं, रूख्मणिसाहू द्वितीयं, चंचलयादवः तृतीयं प्राप्तवन्तः। प्रथम, द्वितीय, तृतीयस्थानानि क्रमशः २५ सहस्ररूप्यकाणि, १५ सहस्ररूप्यकाणि, १० सहस्ररूप्यकाणि प्रदत्तानि। चतुर्थ-पञ्चमस्थानप्राप्तेभ्यः ५–५ सहस्ररूप्यकाणि, षष्ठात् दशमस्थानपर्यन्तं द्वौ द्वौ सहस्ररूप्यकाणि प्रदत्तानि।

उप-प्रधानमन्त्री अरुणसावस्य प्रेरणया ‘नमो युवयरन्’ समापनकाले सुभाषस्तेडियमे अन्तरराष्ट्रिय-, राष्ट्रीय- तथा बस्तरोलम्पिक्-क्रीडकः मुख्यअतिथेः अन्ये च अतिथीनां सह प्रथमपंक्तौ उपविष्टाः। सावः स्वयमेव आग्रहपूर्वकं सर्वक्रीडकान् अग्रिमपंक्तौ समायोजितवन्तः तथा विजेतृक्रीडकानां पुरस्कारवितरणं च कृतवान्। कार्यक्रमे अन्तरराष्ट्रीयवेटलिफ्टरः रूस्तमसारंगः, हॉकीक्रीडकः मृणालचौबे, फुट्बॉलक्रीडकः किरणपिस्दा, वॉलीबॉलक्रीडकः दीपेशसिंहः च, अन्ये च हितेशकनिर्मलकरः, प्रवीनकुमारः, पलकनागः, राकेशकुमारः, मानोध्रुवः, पंडुरामः, मानबतीबघेलः, मनीषमौर्यः, अमृतः, चुम्मन्सिंहः, रूपालिसाहू, सुनीलमोडियाम्, सरिताबघेलः, अनिरुद्धः, भुनेश्वरीनिषादः, दामिनिसिंहः च सम्मानिताः।

---

---------------

हिन्दुस्थान समाचार