Enter your Email Address to subscribe to our newsletters
-उपमुख्यमंत्री सावओ ध्वजं प्रसार्य ‘नमो युवधावनकार्यक्रमस्य’ प्रारंभः कृतः।
रायपुरम् 21 सितंबरमासः (हि.स.)।
छत्तीसगढराज्यस्य राजधानी रायपुरे च बिलासपुरे च अद्य रविवासरे ‘नमो युवयरन्’ इति आयोजनं अभवत्। क्रीडाविभागस्य सहयोगेन “नशामुक्तभारत” इत्यस्य विषयस्य अधारेण एषः कार्यक्रमः आसीत्। ‘नमो युवयरन्’ मध्ये युवाभिः उत्साहेन जोशेन च भागिता कृता। युवानां स्वास्थ्यं च नशामुक्तिं च धारयितुं भारतस्य ७५ नगराणि मध्ये एषा धावनस्पर्धा आयोजिता आसीत्।
राजधानी रायपुरे तैलिबान्धातालाबात् आरब्धा धावना सुभाषस्तेडियमे समाप्ता। अपि च बिलासपुरे सीएमडी- कॉलेजमैदानात् प्रारम्भं कृत्वा रीवर-व्यूरोडे समाप्तिं प्राप्तवती। उप-प्रधानमन्त्री च क्रीडा तथा युवाकल्याणमन्त्री अरुणसावः रायपुरे तैलिबान्धातालाबे झण्डोद्दीपनेन ‘नमो युवयरन्’ आरब्धवन्तः। प्रदेशस्य अन्तरराष्ट्रीय- राष्ट्रीयक्रीडकः युवाभिः सह धावनं कृत्वा प्रतीकात्मकं उद्घाटनं कृतवन्तः। कौशलविकास-, तन्त्रशिक्षा- तथा रोजगारमन्त्री गुरुखुश्वंत् साहेबः, विधायकगणः मोतीलालसाहू, पुरंदरमिश्रा, अनुजशर्मा च, छत्तीसगढ राज्यनागरिकापूर्ति निगमाध्यक्षः संजयश्रीवास्तवः च तस्मिन्समये उपस्थिताः।
उप-प्रधानमन्त्री अरुणसावः उक्तवन्तः – “देशस्य प्रत्येकं युवानं स्वस्थः, समर्थः, सक्षमः च भवतु, नशात् दूरं च भवतु, एषा जागरूकता स्थापयितुं धावनस्य आयोजनं कृतम्। प्रधानमन्त्रि नरेन्द्रमोदी युवा-शक्तेः तथा क्रीडायाः विकासाय महत्वपूर्णकृत्यानि सम्पादितवान्। विविधाः योजनाः कार्यक्रमाः च भारतसरकारेण युवाशक्तिं सुसज्जां कर्तुं प्रयत्नः क्रियते।”
अर्जुनरायः वंशिकापटेलः च प्रथमस्थानं प्राप्तवन्तौ।
उप-प्रधानमन्त्री अरुणसावः अन्ये च अतिथयः सुभाषस्तेडियमे आयोज्य ‘नमो युवयरन्’ समापनकाले विजेतृक्रीडकान् पुरस्कृतवन्तः। पुरुषवर्गे अर्जुनरायः प्रथमस्थानं, अक्षयकुमारः द्वितीयं, चन्द्रप्रकाशः तृतीयं प्राप्तवन्तः। महिला-वर्गे वंशिकापटेलः प्रथमस्थानं, रूख्मणिसाहू द्वितीयं, चंचलयादवः तृतीयं प्राप्तवन्तः। प्रथम, द्वितीय, तृतीयस्थानानि क्रमशः २५ सहस्ररूप्यकाणि, १५ सहस्ररूप्यकाणि, १० सहस्ररूप्यकाणि प्रदत्तानि। चतुर्थ-पञ्चमस्थानप्राप्तेभ्यः ५–५ सहस्ररूप्यकाणि, षष्ठात् दशमस्थानपर्यन्तं द्वौ द्वौ सहस्ररूप्यकाणि प्रदत्तानि।
उप-प्रधानमन्त्री अरुणसावस्य प्रेरणया ‘नमो युवयरन्’ समापनकाले सुभाषस्तेडियमे अन्तरराष्ट्रिय-, राष्ट्रीय- तथा बस्तरोलम्पिक्-क्रीडकः मुख्यअतिथेः अन्ये च अतिथीनां सह प्रथमपंक्तौ उपविष्टाः। सावः स्वयमेव आग्रहपूर्वकं सर्वक्रीडकान् अग्रिमपंक्तौ समायोजितवन्तः तथा विजेतृक्रीडकानां पुरस्कारवितरणं च कृतवान्। कार्यक्रमे अन्तरराष्ट्रीयवेटलिफ्टरः रूस्तमसारंगः, हॉकीक्रीडकः मृणालचौबे, फुट्बॉलक्रीडकः किरणपिस्दा, वॉलीबॉलक्रीडकः दीपेशसिंहः च, अन्ये च हितेशकनिर्मलकरः, प्रवीनकुमारः, पलकनागः, राकेशकुमारः, मानोध्रुवः, पंडुरामः, मानबतीबघेलः, मनीषमौर्यः, अमृतः, चुम्मन्सिंहः, रूपालिसाहू, सुनीलमोडियाम्, सरिताबघेलः, अनिरुद्धः, भुनेश्वरीनिषादः, दामिनिसिंहः च सम्मानिताः।
---
---------------
हिन्दुस्थान समाचार