Enter your Email Address to subscribe to our newsletters
जयपुरम्, 21 सितम्बरमासः (हि.स.)। मुख्यमंत्री भजनलालः शर्मा युवेभ्यः मादकद्रव्यत्यागं स्वस्थजीवनशैलीग्रहणं च आह्वानं कृतवान्। सः उक्तवान् यत् यदि युवा एकं पदं अग्रे स्थापयिष्यन्ति, तर्हि राजस्थानं शतपदानि शीघ्रं गमिष्यति।
शर्मा रविवासरे प्रभाते अमरजवान-ज्योति-स्थले यशस्विनः प्रधानमन्त्रिणः नरेन्द्रस्य मोदी जन्मदिवसस्य उपलक्ष्ये भारतीयजनतायुवामोर्चेण आयोजिते “नमो युवा रन – मदकद्रव्यमुक्तभारताय” इति दीर्घपथधवन-आयोजने एकत्रितान् युवा-प्रतिभाः सम्बोधितवान्। तस्मिन् अवसरे सः हरितध्वजं दर्शयित्वा दीर्घपथधवनं प्रेषितवान्।
मुख्यमंत्री अवदत् यत् राज्यसर्वकारा युवकल्याणार्थं प्रतिबद्धा भूत्वा कार्यं करोति। अद्यावत् प्रायः पञ्चसप्ततिसहस्रात् अधिकेभ्यः युवेभ्यः सर्वकारी-सेवायां नियुक्तयः प्रदत्ताः। आगामिदिवसेषु एकसमये पञ्चविंशतिसहस्रं युवानः नियुक्तयः पुनः प्राप्स्यन्ति। सः उक्तवान् यत् राइजिंग राजस्थान समिट-नाम्नि हस्ताक्षरितानि एमओयू-पत्राणि येन उद्योगाः स्थाप्यन्ते, तेन युवानां कृते निजिक्षेत्रे नूतनानि रोजगार-द्वाराणि उद्घाट्यन्ते। श्रीमान् शर्मा उक्तवान् – युवानः एकचित्तेन परिश्रमं कुर्वन्तु, एकविंशतितमः शताब्दः केवलं भारतस्यैव भविष्यति। शर्मा उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्रस्य मोदी जन्मदिवसे राज्यसर्वकारा “सेवा-पाक्षक” इति आचरति। तस्मिन् अन्तर्गते ग्रामीण-सेवा-शिविरैः, शहरी-सेवा-शिविरैः च समाजस्य अन्त्यपङ्क्तिस्थायाः व्यक्तेः कृते राहतिः दीयते।
अस्मिन् अवसरे जयपुर-सांसदः मंजू शर्मा, विधायकौ जितेन्द्रः गोठवालः गोपालः शर्मा च, जयपुर-ग्रेटर-उपमहापौरः पुनीत् कर्णावत्, भारतीयजनतापक्षस्य उपाध्यक्षः मुकेशः दाधीचः, भारतीयजनतायुवामोर्चस्य अध्यक्षः अंकित् चैची, जयपुर-नगराध्यक्षः अमितः गोयलः, प्रदेशमन्त्री अशोकः सैनी भूपेन्द्रः सैनी च, आरसीए एडहॉक-समिति इत्यस्य संयोजकः डीडी कुमावत् सहितः भारतीयजनतापक्ष-युवामोर्चयोः पदाधिकाऱिणः, जनप्रतिनिधयः, प्रचुरसंख्यायुक्ताः युवा-प्रतिभागिनः च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता