शिमलायां नमो युवा मैराथनकार्यक्रमः, व्यसनं प्रति जन आंदोलनस्य दत्तः संदेशः
शिमला, 21 सितंबरमासः (हि.स.)।प्रधानमन्त्रिणः नरेन्द्रमोदिणः जन्मदिने सञ्चालितस्य सेवा–पक्षवारस्य अन्तर्गतं रविवासरे प्रातः भारतीयजनतायुवामोर्चेन शिमलानगरे “नमो–युवा–मैराथन्” इत्यस्य आयोजनं कृतम्। एषा दौड् रिज्–मैदानात् चौडामैदानपर्यन्तं सम्पन्ना। अस्
शिमला में नमो युवा मैराथन


शिमला, 21 सितंबरमासः (हि.स.)।प्रधानमन्त्रिणः नरेन्द्रमोदिणः जन्मदिने सञ्चालितस्य सेवा–पक्षवारस्य अन्तर्गतं रविवासरे प्रातः भारतीयजनतायुवामोर्चेन शिमलानगरे “नमो–युवा–मैराथन्” इत्यस्य आयोजनं कृतम्। एषा दौड् रिज्–मैदानात् चौडामैदानपर्यन्तं सम्पन्ना। अस्यां मैराथने प्रसिद्धः पार्श्वगायकः मोहितचौहानः, विपक्षनेता जयारामठाकुरश्च हरितपताकां प्रदर्श्य आरम्भं कृतवन्तौ।

प्रायः त्रिकिलोमीटरपरिमितायां अस्यां दौडि युवानां सह विशालसंख्यायाः विद्यार्थीजनानां अन्यजनानां च सहभागः अभूत्। अस्याः मैराथनस्य मुख्योद्देशः युवान् नशाद्रव्येभ्यः दूरं स्थापयितुं स्वस्थजीवनशैलीं च स्वीकर्तुं संदेशं प्रदातुम् आसीत्। अस्मिन्नवसरे प्रतिभागिनः सम्मानिताः अपि अभवन्।

विपक्षनेता जयारामठाकुरः अवदत् यत् हिमाचलप्रदेशे नशा शीघ्रं प्रसृतम्, तस्य निरोधार्थं केवलं कार्यक्रमैः भाषणैः वा कार्यं न साध्यते, किन्तु तस्य विरुद्धं जनआन्दोलनमेव आवश्यकम्। यथा स्वच्छताऽभियानं जनैः विस्तीर्णरूपेण स्वीकृतम्, तथैव नशामुक्तिअभियानं अपि जनआन्दोलनरूपेण स्थापनीयम्।

प्रसिद्धगायकः मोहितचौहानः अवदत् यत् युवानः कुत्सितमार्गं न गच्छेयुः, एतदेव कारणं यत् अस्याः मैराथनस्य आयोजनं कृतम्। सः अवदत् यत् नशाविरुद्धः संदेशः गली–मोहल्लेषु पर्यन्तं प्राप्नुयात्, तस्मैव एते प्रयासाः अत्यन्तम् आवश्यकाः।

भारतीयजनतायुवामोर्चस्य प्रदेशाध्यक्षः डॉ॰ सन्नीशुक्लः अवदत् यत् सेवा–पक्षवारस्य अन्तर्गतं एषा मैराथन् प्रधानमन्त्रिणः नरेन्द्रमोदिणः जन्मदिने आयोजिताऽभूत्। सः अवदत् यत् अस्याः दौड्याः प्रयोजनं युवान् नशाद्रव्येभ्यः दूरं स्थापयितुं, स्वास्थ्यं शारीरिकानुशासनं च स्वीकरोतुं, सह च प्रधानमन्त्रिणः “२०४७ पर्यन्तं विकसितभारत” इति संकल्पं अग्रे नेतुं इति।

अस्मिन्नवसरे सांसदः सिकन्दरकुमारः सहिताः भारतीयजनतायाः अनेके वरिष्ठनेता, कार्यकर्तारः च विशालसंख्यया उपस्थिताः। रिज्–मैदानात् चौडामैदानपर्यन्तं आयोजितायां दौडि उत्साह–उन्मेषपूर्णं दृश्यं दृष्टम्, युवानश्च एतत् नशामुक्तिसंकल्पस्य पर्वरूपेण परिणमितवन्तः।

---------------

हिन्दुस्थान समाचार