Enter your Email Address to subscribe to our newsletters
भाजयुमो महानगर मुरादाबाद द्वारा आयोजितम् ''व्यसन मुक्त भारतम् – नमो युवा रन''इतिधावनस्य युवा मोर्चा प्रदेश अध्यक्षः हरितध्वजं दर्शयित्वा कृतवान् शुभारंभम्
मुरादाबादम्, 21 सितंबरमासः (हि.स.)।व्यसनमुक्त-भारतस्य संकल्पः केवलं अभियानम् नास्ति, किन्तु सशक्त-स्वस्थ-राष्ट्रनिर्माणस्य मार्गः अपि अस्ति। युवानां उत्साहः अनुशासनञ्च समाजं नवदिशां प्रदातुं महत्वपूर्णं भूमिकां वहति। प्रधानमन्त्री नरेन्द्र मोदी नेतृत्वे विकसित-भारत-2047 संकल्पस्य सिद्धये युवानां योगदानं अतीव आवश्यकं अस्ति।
एतानि वाक्यानि रविवासरे मुरादाबादे भारतीय जनता पार्टी-युवा मोर्चा प्रदेशाध्यक्ष, विधान परिषद् सदस्यः प्रांशु दत्त द्विवेदी द्वारा उक्तानि। ते भाजयुमो-महानगरस्य आयोजनं कृत्वा रामगंगा विहार स्थित नेताजी सुभाष चंद्र बोस सोनकपुर स्पोर्ट्स् स्टेडियमे आयोजितं नशामुक्त भारत–नमो युवा रन दौड़ कार्यक्रमे भाषणं कृतवन्तः।
प्रधानमन्त्री नरेन्द्र मोदी जन्मदिनस्य उपलक्ष्ये सेवा-पखवाड़ा अभियानस्य अन्तर्गत आयोजित “नशामुक्त भारत–नमो युवा रन” दौडस्य उद्घाटनं मुख्य अतिथि भाजयुमो प्रदेशाध्यक्ष व एमएलसी प्रांशु दत्त द्विवेदी, भाजपा प्रदेश उपाध्यक्ष व एमएलसी सतपाल सिंह सैनी च सहितानां विभिन्न-जनप्रतिनिधीनां प्रदेश-पदाधिकारीणां च हरी-झण्डी प्रदानेन कृतम्।
दौड़ सोनकपुर स्टेडियमात् प्रारभ्य सेल्स टैक्स् चौराहा, सी.एल. गुप्ता स्कूल् चौराहा, पी.वी.आर् तिराहा, कांठ् रोड्, किला तिराहा इत्यादीनि मार्गाणि गत्वा पुनः सोनकपुर् स्टेडियमे समाप्ता। पुरुष-महिला वर्गयोः कुलं ३२६० प्रतिभागिनः उत्साहपूर्वकं दौड़मध्ये भागं गृह्णन्ति।
महिला-वर्गे – प्रथमस्थानम् रेनू, द्वितीयस्थानम् गंगा, तृतीयस्थानम् सलोनी। पुरुष-वर्गे – प्रथमस्थानम् शीशपाल, द्वितीयस्थानम् रजतपाल, तृतीयस्थानम् कपिलकुमार। प्रथम-द्वितीय-तृतीय स्थानप्राप्ते प्रतिभागिनः क्रमशः ११,०००, ५,१००, ३,१०० रुप्यकाणि नगदराशिपुरस्कारं च प्रशस्तिपत्रेण सम्मानिताः।
भाजयुमो-महानगराध्यक्षः अभिषेक चौबे कार्यक्रमस्य सफलतायै अतिथीनां, कार्यकर्तृणां, प्रतिभागिनां च हृदयतः आभारं व्यक्तवान्।
अस्मिन् अवसरे जिला पंचायताध्यक्षो डॉ. शेफाली सिंहः, सदस्य विधान परिषद् जयपाल सिंहो, जिलााध्यक्षो भाजपा आकाशकुमार पालः, सहकारी बैंकाध्यक्ष विजयभान सिंहः, ब्लाक प्रमुख मुरादाबादः मनीषकुमार सिंह, भाजयुमो प्रदेश मन्त्री अरुण यादव, अंजली चौहान, भाजयुमो क्षेत्रीय महामन्त्री सचिन चौधरी, भाजयुमो जिलाध्यक्ष अरुण पंडित, भाजयुमो महानगराध्यक्ष अभिषेकचौबे, अन्ये वरिष्ठ-पदाधिकारिणो, भाजयुमो-पदाधिकारी, कार्यकर्ता, यूनां च संख्या-श्रेणी उपस्थिता।
--------------
हिन्दुस्थान समाचार