विकास मित्रेभ्यः टैबलेटसंगणकं क्रेतुं लब्धानि 25 सहस्र रुप्यकाणि, परिवहन स्टेशनरी इति भत्ताराशिः वर्धितः
पटना, 21 सितंबरमासः (हि.स.)।बिहारमहादलितविकासमिशनस्य अन्तर्गते कार्यरतानां विकासमित्राणां विषये बिहारसरकारा अनुग्रहम् अकरोत्। मुख्यमंत्री नीतीशकुमारः उद्घोष्य अवदत् यत् प्रत्येकाय विकासमित्राय ट्याबलेट्–क्रयानिमित्तं एकमुश्तं पञ्चविंशतिसहस्ररूप्यकाणि
विकास मित्रेभ्यः टैबलेटसंगणकं क्रेतुं लब्धानि 25 सहस्र रुप्यकाणि, परिवहन स्टेशनरी इति भत्ताराशिः वर्धितः


पटना, 21 सितंबरमासः (हि.स.)।बिहारमहादलितविकासमिशनस्य अन्तर्गते कार्यरतानां विकासमित्राणां विषये बिहारसरकारा अनुग्रहम् अकरोत्। मुख्यमंत्री नीतीशकुमारः उद्घोष्य अवदत् यत् प्रत्येकाय विकासमित्राय ट्याबलेट्–क्रयानिमित्तं एकमुश्तं पञ्चविंशतिसहस्ररूप्यकाणि प्रदास्यन्ति।

सह विकासमित्राणां यातायातभृत्यं मासिकं एकसहस्रनवशतं रूप्यकात् द्विसहस्रपञ्चशतं रूप्यकान्तरं कृतं, लेख्यसामग्रीभृत्यं च नवशतरूप्यकात् पञ्चदशशतरूप्यकान्तरं कृतं च।

मुख्यमंत्री स्वस्य सामाजिकमाध्यमेन जानीयम् उक्तवान् यत् “न्यायेन सह विकास” इति सिद्धान्तं अनुसृत्य समाजस्य वञ्चितवर्गस्य उत्थानाय अस्माकं सरकारः सततम् प्रयतते। अनुसूचितजातिः, अनुसूचितजनजातिः च यावत् सरकारीणां विविधाः विकासकल्याणकारीयोजनाः प्राप्यन्ते, तत्र विकासमित्राणां महत्त्वपूर्णं योगदानम् अस्ति।

तेन उक्तं यत् एतत् दृष्ट्वा बिहारमहादलितविकासमिशनस्य अन्तर्गते कार्यरतः प्रत्येकः विकासमित्रः ट्याबलेट्–क्रयानिमित्तं एकमुश्तं पञ्चविंशतिसहस्ररूप्यकाणि दास्यते, येन कल्याणयोजनानां लाभिनां डाटासङ्ग्रहे अन्येषु कार्येषु च सुविधा भविष्यति।

एवमेव विकासमित्राणां यातायातभृत्यं मासिकं एकसहस्रनवशतं रूप्यकात् द्विसहस्रपञ्चशतरूप्यकान्तरं कृतं, लेख्यसामग्रीभृत्यं च नवशतरूप्यकात् पञ्चदशशतरूप्यकान्तरं कृतं च। अस्मात् क्षेत्रभ्रमणकाले दस्तावेजसङ्ग्रहे च सुलभता भविष्यति।

सह महादलित–दलित–अल्पसंख्यक–अतिपिछडवर्गीयबालकेभ्यः शिक्षायाः लाभप्रदानम्, अक्षराञ्चलयोजनायाः अन्तर्गते स्त्रीणां साक्षरताकरणं च ये शिक्षासेवकाः (तालिमी मरकज् सहिताः) महत्त्वपूर्णं योगदानं कुर्वन्ति, तेषां डिजिटलक्रियासम्पादनाय स्मार्ट्–फोन्–क्रयानिमित्तं दश–दशसहस्ररूप्यकाणि प्रदास्यन्ति।

तथा शिक्षणसामग्रीमूल्ये प्रति केन्द्रं प्रतिवर्षं त्रिसहस्रचत्वारिंशदधिकपञ्चरूप्यकात् षट्सहस्ररूप्यकान्तरं कृतम्।

तेन अवदत् यत् अस्मात् विकासमित्राणां शिक्षासेवकानां च मनोबलवृद्धिः भविष्यति, ते च अधिकेन उत्साहेन लग्नेन च स्वकार्याणि सम्पादयिष्यन्ति।

---------------

हिन्दुस्थान समाचार