प्रधानमन्त्री श्वः अरुणाचल-त्रिपुराप्रदेशयोः भ्रमणं करिष्यति, तवाङ्ग-नगरे अत्याधुनिक-सम्मेलन-केन्द्रस्य शिलान्यासं करिष्यति, माता त्रिपुरा-सुन्दरी-मन्दिरे प्रार्थनां करिष्यति
नव देहली, 21 सितम्बरमासः (हि स) प्रधानमन्त्री श्रीनरेन्द्रमोदी श्वः पूर्वोत्तरराज्ययोः अरुणाचलप्रदेशस्य, त्रिपुरायाः च भ्रमणं करिष्यति। अरुणाचलप्रदेशस्य इटानगरे 5100 कोटिरूप्यकाणां विकासकार्याणां राष्ट्राय समर्पणं करिष्यति। तस्मिन् एव समये, सः त्र
प्रधानमंत्री नरेंद्र मोदी के ईटानगर दौरे की फाइल फोटो


नव देहली, 21 सितम्बरमासः (हि स) प्रधानमन्त्री श्रीनरेन्द्रमोदी श्वः पूर्वोत्तरराज्ययोः अरुणाचलप्रदेशस्य, त्रिपुरायाः च भ्रमणं करिष्यति। अरुणाचलप्रदेशस्य इटानगरे 5100 कोटिरूप्यकाणां विकासकार्याणां राष्ट्राय समर्पणं करिष्यति। तस्मिन् एव समये, सः त्रिपुराराज्ये माता-त्रिपुरा-सुन्दरी-मन्दिर-परिसरस्य विकासकार्यस्य शिलान्यासं करिष्यति। सः ईटानगरे सार्वजनिककार्यक्रमम् अपि सम्बोधयिष्यति, तथैव मन्दिरे प्रार्थनां दर्शनं च करिष्यति। सः तवाङ्ग-नगरे अत्याधुनिक-सम्मेलन-केन्द्रस्य शिलान्यासम् अपि करिष्यति।

प्रधानमन्त्री कार्यालयस्य अनुसारं, प्रधानमन्त्री ईटानगरे 3,700 कोटिरूप्यकाणां प्रमुखयोः जलविद्युत्-परियोजनानां शिलान्यासं करिष्यति। अरुणाचलप्रदेशस्य सियोम् उप-तटप्रदेशे हीयो-जलविद्युत्-परियोजनायाः (240 मेगावाट), टाटो-1 जलविद्युत्-परियोजनायाः (186 मेगावाट) च विकासः भविष्यति।

अरुणाचलप्रदेशस्य तवाङ्ग-नगरे धार्मिक-आस्थायाः केन्द्रस्य अत्याधुनिक-सम्मेलन-केन्द्रस्य शिलान्यासं प्रधानमन्त्री करिष्यति। तवाङ्ग इत्यस्य सीमान्तमण्डले 9,820 पादात् अधिके ऊर्ध्वतायां स्थितम् एतत् केन्द्रं राष्ट्रिय-अन्ताराष्ट्रिय-सम्मेलनानां, सांस्कृतिक-उत्सवानां, प्रदर्शनानां च आयोजनार्थं महत्त्वपूर्ण-सुविधारूपेण कार्यं करिष्यति। 1500 तः अधिकानां प्रतिनिधिनां आतिथेयत्वं स्वीकर्तुं क्षमतायुक्तं केन्द्रम् वैश्विकमानकं पूरयिष्यति तथा च अस्य प्रदेशस्य पर्यटनस्य सांस्कृतिकस्य च संभावनां वर्धयिष्यति।

प्रधानमन्त्री 1290 कोटिरूप्यकाणां अनेकानां प्रमुखानां मूलसंरचनाप्रकल्पानां उद्घाटनम् अपि करिष्यति। श्वः आरभ्यमानानां नूतनानां जी.एस.टी. इत्यस्य मूल्यानां प्रभावस्य विषये इटानगरस्य स्थानीय-करदातृभिः, व्यापारिभिः, उद्योगप्रतिनिधिभिः च सह प्रधानमन्त्री संवादं करिष्यति।

त्रिपुराराज्ये प्रधानमन्त्री तीर्थयात्रा-पुनरुज्जीवन-आध्यात्मिक-परम्परा-वर्धन-अभियानस्य (प्रसाद) योजनायाः अन्तर्गतं माताबरी-नगरे 'माता-त्रिपुरा-सुन्दरी-मन्दिर-परिसरस्य' विकासकार्यस्य उद्घाटनं करिष्यति। इदं मन्दिरं त्रिपुराराज्यस्य गोमतीमण्डले उदयपुरनगरे स्थितेषु 51 प्राचीनेषु शक्तिपीठेषु अन्यतमम् अस्ति।

प्रधानमन्त्री सद्यः एव पूर्वोत्तरराज्यत्रयं मणिपुरं, मिजोराम्, असाम इत्येतानि पर्यटयत्।

हिन्दुस्थान समाचार / अंशु गुप्ता