Enter your Email Address to subscribe to our newsletters
पलवलम्, 21 सितंबरमासः (हि.स.)।पलवलनगरस्य पञ्चवटीचौराहे रविवासरे देशस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः पञ्चसप्ततितमजन्मदिनस्य अवसरं प्रति बुद्धिजीविसम्मेलनस्य आयोजनं कृतम्। अस्मिन् सम्मेलने हरियाणाराज्ये क्रीडाराज्यमन्त्री गौरवगौतमः मुख्यातिथिरूपेण उपस्थितवान् सन् स्वविचारान् प्रकाश्य जनान् सम्बोधितवान्।
क्रीडामन्त्री गौरवगौतमः उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः कुशलमार्गदर्शननेतृत्वयोः अन्तर्गतं केन्द्रसरकारेण गतसमीपेभ्यः एकादशवर्षेभ्यः प्राप्याः बहवः सफलताः सन्ति। वर्षे 1947 भारतदेशः दास्यशृङ्खलाभ्यः मुक्तः अभवत्। शतवर्षेभ्यः परं 2047 तमे वर्षे भारतः कः भविष्यति? इति दृष्ट्या प्रधानमन्त्रिणः नेतृत्वे केन्द्रसरकारः प्रगतिं करोति। अद्य केन्द्रीयसरकारा शिक्षायाम्, स्वास्थ्ये, कृषौ, सुरक्षायाम्, सुदृढे रेलजाल–मार्गतन्त्रे च सह सर्वेषु क्षेत्रेषु शीघ्रं विकासमार्गेण गच्छति।
मन्त्रिणा उक्तं यत् अद्य समग्रं जगत् भारतस्य ओरं पश्यति। भारतः विश्वगुरुभावस्य दिशि गच्छति। ते अपि उक्तवन्तः – केचन जनाः सन्ति ये इतिहासपृष्ठेषु अपि पूर्णतया सङ्ग्रहीतुं न शक्यन्ते। प्रधानमन्त्रि नरेन्द्रमोदि एव तादृशः अद्वितीयप्रतिभासम्पन्नः व्यक्तिः। विविधानि दायित्वानि निर्वहन् प्रधानमन्त्रिरूपेण नरेन्द्रमोदि आत्मानं राष्ट्राय समर्पितवान् अस्ति।
क्रीडामन्त्रिणा गौरवगौतमेन अपि उक्तं यत् प्रधानमन्त्रिणः स्वच्छभारत–स्वस्थभारत–सशक्तभारत–विजनं साकारयितुं नशामुक्तहरियाणानिर्माणं प्रदेशसरकारस्य दृढसंकल्पः अस्ति। अस्य प्रयोजने सरकारेण सह युवानाम्, पालकानाम्, सामाजिकसंस्थानाम् च सहकार्यं करणीयम्। अस्माभिः सर्वैः ‘विकसितहरियाण–विकसितभारत’ इति संकल्पेन अग्रे गन्तव्यम्। समाजं पश्चाद् नयन्तीं प्रत्येकां परिस्थितिं वयं युद्धेन जयेम।
अस्मिन् अवसर एव भारतीयजनतापक्षस्य जिलाप्रभारी अरविन्दयादवः, बुद्धिजीविप्रकोष्ठस्य जिलासंयोजकः राजेन्द्रराणाः, जिलासेवापक्षपक्षस्य संयोजकः डॉ. हरेंद्रराणाः, पूर्वजिलाध्यक्षः चरणसिंहतेवतियाः, सतीशडागरः, सतवीरपटेलः, हरकेशशास्त्री, कृष्णसिंहः, दिनेशभाटी, जिलामहामन्त्री जयरामप्रजापतिः, दिनेशकौशिकः, पूर्वमहामन्त्री वीरपालदीक्षितः, अनिलमङ्गलः इत्यादयः अन्ये पदाधिकारिणः कार्यकर्तारः गण्यमानव्यक्तयश्च उपस्थिताः।
---------------
हिन्दुस्थान समाचार