Enter your Email Address to subscribe to our newsletters
हरदोई,21 सितंबरमासः (हि.स.)।अन्ताराष्ट्रियशान्तिदिवसस्य अवसर एव रविवासरे “समाधानअभियान” “इण्डिया पेस्तिसाइड्स् लिमिटेड्” च पक्षतः “चुप्पी तोड्–हल्ला बोल्” परियोजनान्तर्गतं बालसुरक्षा–पॉक्सोअधिनियमविषये जागरूकतासभा आयोजिताऽभवत्।
सभायाः संचालनं समाधानअभियानस्य संस्थापिका सौम्या द्विवेदी अकुरुत। सा अवदत् – बालानां सुरक्षा अस्माकं प्रमुखतमा प्राथमिकता अस्ति। पॉक्सो–अधिनियमस्य प्रावधानानां जानकारी सर्वेषां जनानाम् समीपे प्राप्नोति इति आवश्यकम्। यावत् समाजः सजागः न भविष्यति, तावत् बालविरुद्धं भवतः अपराधानां निरोधः दुष्करः। जागरूकता एव सुरक्षितस्य समाजस्य प्रथमं पादक्रमः।
कार्यक्रमे आशाकार्यकर्तारः, वरिष्ठाः अधिकारीणः, समाजसेविनः, बालमित्रकेन्द्रस्य समन्वायकौ सूरजशुक्लः प्रियांशु अवस्थी च उपस्थितवन्तौ। सर्वे अपि बालसुरक्षायाः सर्वोच्चप्राथमिकतारूपेण दानं, पॉक्सो–न्यायस्य जानकारीं गृहं गृहम् आनयितुं च बलम् अददुः। आयोजकैः सम्बन्धितविभागेभ्यः सामाजिकसंस्थाभ्यः, स्थानीयप्रशासनात् च निरन्तरसहाय्याय आह्वानं कृतम्।
---------
हिन्दुस्थान समाचार