शांति दिवसे “चुप्पी तोड़-हल्ला बोल” परियोजनान्तर्गतानां बालानां सुरक्षायां चर्चा
हरदोई,21 सितंबरमासः (हि.स.)।अन्ताराष्ट्रियशान्तिदिवसस्य अवसर एव रविवासरे “समाधानअभियान” “इण्डिया पेस्तिसाइड्स् लिमिटेड्” च पक्षतः “चुप्पी तोड्–हल्ला बोल्” परियोजनान्तर्गतं बालसुरक्षा–पॉक्सोअधिनियमविषये जागरूकतासभा आयोजिताऽभवत्। सभायाः संचालनं समाधान
शांति दिवस पर “चुप्पी तोड़, हल्ला बोल” परियोजना के तहत बच्चों की सुरक्षा पर हुई चर्चा


हरदोई,21 सितंबरमासः (हि.स.)।अन्ताराष्ट्रियशान्तिदिवसस्य अवसर एव रविवासरे “समाधानअभियान” “इण्डिया पेस्तिसाइड्स् लिमिटेड्” च पक्षतः “चुप्पी तोड्–हल्ला बोल्” परियोजनान्तर्गतं बालसुरक्षा–पॉक्सोअधिनियमविषये जागरूकतासभा आयोजिताऽभवत्।

सभायाः संचालनं समाधानअभियानस्य संस्थापिका सौम्या द्विवेदी अकुरुत। सा अवदत् – बालानां सुरक्षा अस्माकं प्रमुखतमा प्राथमिकता अस्ति। पॉक्सो–अधिनियमस्य प्रावधानानां जानकारी सर्वेषां जनानाम् समीपे प्राप्नोति इति आवश्यकम्। यावत् समाजः सजागः न भविष्यति, तावत् बालविरुद्धं भवतः अपराधानां निरोधः दुष्करः। जागरूकता एव सुरक्षितस्य समाजस्य प्रथमं पादक्रमः।

कार्यक्रमे आशाकार्यकर्तारः, वरिष्ठाः अधिकारीणः, समाजसेविनः, बालमित्रकेन्द्रस्य समन्वायकौ सूरजशुक्लः प्रियांशु अवस्थी च उपस्थितवन्तौ। सर्वे अपि बालसुरक्षायाः सर्वोच्चप्राथमिकतारूपेण दानं, पॉक्सो–न्यायस्य जानकारीं गृहं गृहम् आनयितुं च बलम् अददुः। आयोजकैः सम्बन्धितविभागेभ्यः सामाजिकसंस्थाभ्यः, स्थानीयप्रशासनात् च निरन्तरसहाय्याय आह्वानं कृतम्।

---------

हिन्दुस्थान समाचार