Enter your Email Address to subscribe to our newsletters
— माता शैलपुत्र्याः दर्शनेन भविष्यति शुभारंभः, गजारूढा आयाति माताराज्ञी, देशाय शुभ संकेतः
वाराणसी, 21 सितम्बरमासः (हि.स.)।उत्तरप्रदेशस्य धार्मिकनगरि काशी–वाराणसी–नगरे शारदीय–नवरात्रेः सज्जताया: सर्वकार्याणि सम्पन्नानि। पितृपक्षस्य समाप्त्याः अनन्तरं देवी–उपासनायाः महापर्वः सोमवासरे आरभ्यते। देवी–मन्दिरेषु रंग–रोगनं, स्वच्छता तथा सुरक्षा–दृष्ट्या बैरिकेडिंग्–कार्यं सम्पूर्णम् अभवत्।
बजारेषु रविवासरे पूजनसामग्री–क्रयार्थं भक्तजनानां विशालः समूहः समागतः, येन नवरात्रेः आगमनस्य सङ्केतः स्पष्टतया अनुभव्यते। अस्मिन् वर्षे शारदीय–नवरात्रे सम्पूर्णं दशदिनपर्यन्तं मन्यते। ज्योतिषाचार्यः पण्डितः रविन्द्रतिवारी अवदत् यत् पंचाङ्गगणनायाः आधारात् तस्य वर्षे कश्चन तिथिः क्षयमापन्ना नास्ति, अतः पर्वस्य अवधि दशदिनानि भविष्यति।
एतस्मिन् वर्षे नवरात्रदिवसेषु अन्तरस्य मुख्यकारणम् हिन्दुपञ्चाङ्गे आधारिता गणना अस्ति। पंचाङ्गे तिथेः गणना सूर्योदय–सूर्यास्त–आधारेण क्रियते। कदाचित् एकस्मिन्नेव दिने द्वे तिथी भवेयुः, कदाचित् कश्चन तिथिः सम्पूर्णदिने नास्ति।
विशेषतया अस्मिन् वर्षे नवरात्रेः आरम्भः सोमवासरे भवति, येन देवीः गजस्य (हाथिनः) उपरि आगच्छति। देवीपुराणानुसारं – “शशि सूर्य गजरूढा शनिभौमै तुरंगमे” — यद्यस्ति नवरात्रेः आरम्भः रविवासरे अथवा सोमवासरे, तदा देवी गजराजे आरोह्य आगच्छन्ति। अयं योगः राष्ट्रस्य समाजस्य च अतिशय शुभः इति मन्यते।
गजस्य उपरि आगमनं वर्षायाः समुचितवृष्टिं, कृषेः समृद्धिं, समाजे च स्थिरतां सूचयति इति मान्यता अस्ति।
— काश्यां मां शैलपुत्र्याः दरबारः
नवरात्रेः प्रथमदिने देवी–माताः शैलपुत्र्याः पूजनं विधीयते। वाराणस्य अलईपुरे स्थित वरुणानदी–तटे मां शैलपुत्र्याः मन्दिरे भक्तजनानां भीड् समागच्छति। एतत्र दर्शनमात्रेण जीवनस्य सर्वकष्टाः नश्यन्ति इति मान्यता अस्ति।
मां शैलपुत्री वृषभे (बैले) आरोहिता भवति। तस्याः दक्षिणहस्ते त्रिशूलः, वामहस्ते कमलपुष्पं भवति। सा अध्यात्मिकशक्तेः साधनायाः च आरम्भस्य प्रतीकात्मक रूपेण गृहीता।
मन्दिरे विशेषतया दृश्यते यत् एषः देशस्य एकःमात्रः देवी–मन्दिरः अस्ति, यत्र शिवलिङ्गस्य उपरि देवी–माता विराजमानाः। मन्दिरेः रंगः गाढ–लालः, यः देवीप्रियेण रंगेण मन्यते।— काश्यां मां शैलपुत्र्यः कथं विराजन्ती?
लोकमान्यतया एकस्मिन्काले माता पार्वती महादेवात् क्रुद्धा कैलाशं त्यक्त्वा काश्यां आगत्य वरुणानदी–तटे तपसा आरब्धवती। भोलेनाथाः ताम् मनयितुं आगतवन्तः, किन्तु काश्याः प्रति मातायाः प्रियता एवास्ति, यतः सा कैलाशं प्रत्यागन्तुम् अस्वीकृतवती। तदा महादेवः एकाकिनी प्रत्यागतवन्तः, माता च एषु काश्यां स्थायिनी रूपेण विराजमानाः अभवती।
हिन्दुस्थान समाचार