शारदीयं नवरात्रं 22 सितम्बरतः, प्रातः 6:09 वादनतः8:06 वादनं यावत् करणीया घट स्थापना : पं.सुरेंद्रशर्मा
मुरादाबादम्, 21 सितंबरमासः (हि.स.)।मुरादाबादजनपदे उत्तरप्रदेशस्य श्रीहरिज्योतिषसंस्थानस्य सञ्चालकः ज्योतिर्विद् पण्डितः सुरेन्द्रकुमारशर्मा नामकः रविवासरे अवदत् यत् शारदीयनवरात्रं सोमवासरे २२ सितम्बर् तिथौ आरभ्यते। आश्विनमासस्य शुक्लपक्षस्य प्रतिपदात
श्री हरि ज्योतिष संस्थान लाइनपार के संचालक ज्योतिषाचार्य पंडित सुरेंद्र कुमार शर्मा।


मुरादाबादम्, 21 सितंबरमासः (हि.स.)।मुरादाबादजनपदे उत्तरप्रदेशस्य श्रीहरिज्योतिषसंस्थानस्य सञ्चालकः ज्योतिर्विद् पण्डितः सुरेन्द्रकुमारशर्मा नामकः रविवासरे अवदत् यत् शारदीयनवरात्रं सोमवासरे २२ सितम्बर् तिथौ आरभ्यते। आश्विनमासस्य शुक्लपक्षस्य प्रतिपदातिथि: सोमवासरे २१ सितम्बर् तिथौ रात्रौ एकवादने त्रयोविंशतिं मिनिटयोः आरभ्यते। तस्याः समाप्तिः परदिने २२ सितम्बर् तिथौ रात्रौ द्वौ घटी द्विपञ्चाशन्मिनिटेषु भविष्यति। सोमवासरे घटस्थापनायाः शुभमुहूर्तः प्रातः षड्वादने नवमिनिटयोः आरभ्य प्रातः अष्टवादने षड्मिनिटपर्यन्तं भविष्यति। तथैव कलशस्थापनायाः अभिजित्मुहूर्तः प्रातः एकादशवादने एकोनपञ्चाशन्मिनिटयोः आरभ्य द्वादशवादने अष्टत्रिंशन्मिनिटयोः पर्यन्तं भविष्यति।

पण्डितः सुरेन्द्रकुमारशर्मा अग्रे अवदत् यत् नवरात्रेषु माता दुर्गायाः नवभिन्नस्वरूपाणां पूजा क्रियते। अस्यां वारे यदा नवरात्रस्य आरम्भः रविवासरे वा सोमवासरे वा भवति, तदा मातुः आगमनं गजे इति उच्यते। भागवतमहापुराणानुसारं यदा मातुः आगमनं गजे भवति, तदा अतीव शुभं मन्यते। गजागमनस्य अर्थः अस्ति कृषौ वृद्धिः, तथा देशे धनसमृद्धेः वर्धनं दृश्यते। अस्मिन् वारे नवरात्रेषु तृतीया तिथिः द्वौ दिनौ भविष्यति। अतः २४ सितम्बर् तिथौ च २५ सितम्बर् तिथौ अपि मातुः चन्द्रघण्टायाः उपासना भविष्यति। १ अक्टोबर् तिथौ श्रीदुर्गानवम्याः सह नवरात्राणि समाप्स्यन्ति।

शारदीयनवरात्रे ग्रहाणाम् अतीव शुभसङ्योगः

अस्मिन् शारदीयनवरात्रे ग्रहानां अतीव शुभः सङ्योगः जातः। नवरात्रे बुधादित्यराजयोगः, भद्रराजयोगः, धनयोगः (चन्द्रमङ्गलयुतिः तुलाराशौ), त्रिग्रहयोगः (चन्द्रमा बुधः सूर्यश्च युता कन्याराशौ) तथा गजेन्द्रिसंयोगराजयोगः भविष्यन्ति। नवरात्रे आरम्भे एव गजकेसरीराजयोगः भविष्यति, यतः गुरुश्च चन्द्रमाश्च परस्परं केन्द्रभावे भविष्यतः। गुरुर्मिथुनराशौ चन्द्रमाकन्याराशौ च गमिष्यतः, तस्मात् गजकेसरीराजयोगः निर्मीयते। अस्मिन् वारे अपि माता दुर्गा गजमारूढा आगमिष्यन्ति इति, अयं अतीव दुर्लभः सङ्योगः भविष्यति।

------------------

हिन्दुस्थान समाचार