Enter your Email Address to subscribe to our newsletters
नवदेहली, 21 सितंबरमासः (हि.स.)। ई–शासनविषये अष्टाविंशतितमः राष्ट्रीयः सम्मेलनः २२–२३ सितम्बरदिनाङ्कयोः आन्ध्रप्रदेशस्य विशाखापत्तनं नगरे भविष्यति। द्विदिनीयस्य अस्य सम्मेलनोपलक्ष्ये आन्ध्रप्रदेशस्य मुख्यमन्त्रिणा एन्. चन्द्रबाबु नायडू तथा केन्द्रसरकारस्य मन्त्री डॉ. जितेन्द्रसिंहेन उद्घाटनं करिष्यते। अस्य सम्मेलनोऽस्य मुख्यविषयः अस्ति— “विकसित भारतः : राजसेवा च डिजिटलीकरणपरिवर्तनञ्च”।
उद्घाटनसत्रे राज्यस्य उपमुख्यमन्त्री पवनकल्याणः, तस्यैव सूचना–प्रौद्योगिकी–मानवसंसाधनविकासमन्त्री एन्. लोकेश च उपस्थिताः भविष्यन्ति।
अस्मिन् सम्मेलने एकोनविंशतिः उत्कृष्टाः पहलाः राष्ट्रीय–ई–शासन–पुरस्कारैः सम्मानिता भविष्यन्ति। तेषु दश स्वर्णपुरस्काराः, षट् रजतपुरस्काराः, त्रयः ज्यूरी–पुरस्काराः च अन्तर्भविष्यन्ति। एते पुरस्काराः केन्द्रराज्ययोः शासनसंस्थाभ्यः, जिलास्तरस्य प्रशासनभ्यः, ग्रामपञ्चायताभ्यः, शिक्षणसंस्थाभ्यश्च प्रदास्यन्ते।
द्विदिनीयकार्यक्रमे षट् पूर्णसत्राणि, षट् उपविभक्तसत्राणि च भविष्यन्ति। प्रायेण सप्ततिः वक्तारः अस्मिन् सम्मिलिष्यन्ते, ये ई–शासन–डिजिटलीकरणपरिवर्तनसम्बद्धान् विषयान् स्वदृष्टिकोनतः प्रस्तुत्य चर्चां करिष्यन्ति। चर्चाविषयेषु विशाखापत्तनं सूचना–प्रौद्योगिकी–केन्द्ररूपेण, कृत्रिमबुद्धिमत्ता, साइबरसुरक्षा, सेवाप्रदायप्रणाली, कृषि–स्टैक्, पञ्चायतस्तरीयाः नूतनाः आविष्काराः, अन्तरराष्ट्रीयं सागरीयम् ई–शासनञ्च सन्निहितानि भविष्यन्ति।
सम्मेलनकाले ई–शासनसम्बद्धाः उपलब्धयः प्रदर्शनीद्वारा प्रकाश्यन्ते। अत्र पूर्ववर्षेषु विजितपुरस्कारिणां कार्याणि ‘वॉल ऑफ फेम्’ तथा छायालिन्द–माध्यमेन प्रदर्शितानि भविष्यन्ति।
एतस्मिन् अवसरे प्रशासनिकसुधारविभागस्य सचिवः वी. श्रीनिवासः, इलेक्ट्रॉनिक्समन्त्रालयस्य सचिवः एस्. कृष्णनः, आन्ध्रप्रदेशस्य मुख्यसचिवः के. विजयानन्दः च सभासद्भ्यः सम्भाषणं करिष्यन्ति। सम्मेलनस्य समापनकाले “ई–शासनम् २०२५” विषये ‘विशाखापत्तनं घोषणा–पत्रम्’ प्रकाश्यते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता