छत्तीसगढे अधुना पर्यन्तं 1039.8 मिमीमिता वर्षा अंकिता
रायपुरम्, 21 सितंबरमासः (हि.स.)।छत्तीसगढप्रदेशे एकजूनारभ्य अद्यपर्यन्तं १०३९.८ मिमी एवम् औसतवृष्टि रेकॉर्डिता। राजस्व तथा आपदाप्रबन्धविभागेन स्थापिता राज्यस्तरीय बाढनियन्त्रणकक्षात् प्राप्तविवरणानुसार प्रदेशे अद्यपर्यन्तं बलरामपुरजिलायाम् १४७२.० मिमी
छत्तीसगढे अधुना पर्यन्तं 1039.8 मिमीमिता वर्षा अंकिता


रायपुरम्, 21 सितंबरमासः (हि.स.)।छत्तीसगढप्रदेशे एकजूनारभ्य अद्यपर्यन्तं १०३९.८ मिमी एवम् औसतवृष्टि रेकॉर्डिता। राजस्व तथा आपदाप्रबन्धविभागेन स्थापिता राज्यस्तरीय बाढनियन्त्रणकक्षात् प्राप्तविवरणानुसार प्रदेशे अद्यपर्यन्तं बलरामपुरजिलायाम् १४७२.० मिमी एवम् सर्वाधिकवृष्टि रेकॉर्डिता। बेमेतराजिलायाम् न्यूनतमं ४९८.० मिमी एवम् वर्षा लब्धा।

रायपुरसंभागे –रायपुरजिलायाम् ९०३.० मिमी,बलौदाबाजारजिलायाम् ७५८.४ मिमी,गरियाबन्दजिलायाम् ९१७.६ मिमी,महासमुन्दजिलायाम् ७३६.४ मिमी, धमतरीजिलायां ९३६.२ मिमी औसतवृष्टिः अंकिता।

बिलासपुरसंभागे बिलासपुरजिलायाम् १०९१.९ मिमी, मुंगेली १०५७.२ मिमी,रायगढ़ १२६०.२ मिमी,सारंगढ़-बिलाईगढ़ ९०७.७ मिमी,जांजगीर-चांपा १२४०.२ मिमी,सक्ती ११२५.७ मिमी,कोरबा १०५४.३ मिमी,गौरेला-पेण्ड्रा-मरवाही १०११.३ मिमी औसतवृष्टिः लब्धा।दुर्गसंभागे दुर्गजिलायाम् ७९८.० मिमी,कबीरधाम ७६६.१ मिमी,राजनांदगांव ८७९.५ मिमी,

मोहला-मानपुर-अंबागढ़चौकी १२४९.९ मिमी, खैरागढ़-छुईखदान-गंडई ७८९.८ मिमी च अंकिता।

बालोद १०८९.१ मिमीमिता औसतवृष्टिः अंकिता।

सरगुजासंभागे सरगुजाजिलायाम् ७३५.६ मिमी,सूरजपुर ११०२.१ मिमी,जशपुर १०१२.९ मिमी,कोरिया ११६९.७ मिमी,मनेन्द्रगढ़-चिरमिरी-भरतपुर १०५४.० मिमीमिता औसतवृष्टिः अंकिता।

बस्तरसंभागे बस्तरजिलायाम् १४१५.३ मिमी,कोण्डागांव ९६०.७ मिमी,कांकेर ११६३.४ मिमी,नारायणपुर १२५१.९ मिमी,दंतेवाड़ा १३९३.४ मिमी,सुकमा १०९६.३ मिमी,

बीजापुर १४१७.२ मिमीमिता औसतवृष्टिः अंकिता।

---------------

हिन्दुस्थान समाचार