प्रदेशवासिनः एकीभूय सार्धं व्यसनमुक्तेः अगृह्णीयुः संकल्पम्- मुख्यमंत्री भजनलाल शर्मा
जयपुरम्, 21 सितंबरमासः (हि.स.)। मुख्यमन्त्री भजनलालशर्मा इति उक्तवन्तः यत् “युवा: राष्ट्रस्य शक्तेः आधारः सन्ति, ये समाजस्य च देशस्य च विकासे महत्वपूर्णं योगदानं ददति। युवा: नशात् दूरं तिष्ठन्तः दृढं इच्छाशक्तिं धारयित्वा स्वलक्ष्यं साधयितुं यत्नं
मुख्यमंत्री भजनलाल शर्मा नशा मुक्ति रैली।


सीकर नशा मुक्ति रैली मुख्यमंत्री भजनलाल शर्मा।


जयपुरम्, 21 सितंबरमासः (हि.स.)।

मुख्यमन्त्री भजनलालशर्मा इति उक्तवन्तः यत् “युवा: राष्ट्रस्य शक्तेः आधारः सन्ति, ये समाजस्य च देशस्य च विकासे महत्वपूर्णं योगदानं ददति। युवा: नशात् दूरं तिष्ठन्तः दृढं इच्छाशक्तिं धारयित्वा स्वलक्ष्यं साधयितुं यत्नं कुर्वन्तु। राज्यसरकारः प्रतिपदम् अस्माभिः सह स्थितवती अस्ति।

शर्मा रविवासरे सीकरस्य सांवल्यां सेवा-पखवाडायाः अन्तर्गतं आयोजितं नशामुक्ति-शपथग्रहणकाले सम्बोधितवन्तः। तस्मिन्समये सैकडानि युवानां नशात् दूरं तिष्ठितुं शपथं प्रादत्त। युवानां उत्साहवर्धनाय उक्तवान् – “परिवर्तनस्य आरम्भः स्वयमेव। अतः यथा वयं नशामुक्ताः भविष्यामः, तथैव परिवारं च समाजं च अस्य दुष्कृत्यस्य दूरं धारयेम।” एषा चुनौतीं पराजितुं सर्वे मिलित्वा नशामुक्ति-अभियाने सम्मिलितुम् संकल्पं कर्तव्यः।

मुख्यमन्त्री उक्तवन्तः यत्“सीकरभूमिः शताब्देभ्यः संस्काराणां, अध्यात्मस्य च मानवीयमूल्यानां संवाहकासीत्। स्वामीविवेकानन्दः अपि शेखावाट्यां पवित्रे भूमौ आगतवन्तः। अत्रं प्राकृतिकसौन्दर्यं, हरितकृष्यं, कठोरपरिश्रमी जनाः च राजस्थानस्य गौरवम् आवहन्ति। अयं देशस्य रक्षणकर्तृयो वीरयोद्धृः च अन्नदाता कृषकयोः भूमिः अस्ति। अत्रोत्पन्नाः संत-महात्माः सदा समाजं सत्यधर्ममार्गे प्रदर्शितवन्तः।

शर्मा उक्तवन्तः यद्“यशस्वीप्रधानमन्त्री नरेन्द्रमोदीः देशे सामाजिकसरोकाराय महत्वपूर्णानि अभियानानि संचालितवन्तः। स्वच्छभारत-अभियान, ‘बेटी बचाओ-बेटी पढ़ाओ’ अभियान, ‘एकपेड़ माँ के नाम’ अभियान च, नशामुक्तये जनजागरूकता-ज्योतिः प्रज्वलिता। तेषां जन्मदिने सेवा-पखवाडायाः अन्तर्गतं प्रदेशे नशामुक्तिविषये जनजागरूकता-कार्यक्रमाणि आयोज्यन्ते। अपि च ग्रामीण-सेवा-शिविराणि शहरी-सेवा-शिविराणि च आयोज्यन्ते। एतेषां शिविराणां माध्यमेन अन्तिमपदानि स्थितेषु जनानां राज्यस्य कल्याणकारी योजनानां लाभः प्राप्यते।”

मुख्यमन्त्री उक्तवन्तः यत् “पूर्वसर्वकारस्य शासनकाले प्रदेशे नशामाफियानां बोलबाला आसीत्। अस्माकं सर्वकारे नशाविरुद्धं प्रभावशालीं क्रियाशीलता प्रदर्शयित्वा केवलं १८ मासेषु ६६०८ प्रकरणानि दर्जानि, ७८३५ जनाः गिरफ्ताराः च। ४७०० कि.ग्रा. अफीम तथा १३० कि.ग्रा. हेरोइन अपि जप्तानि।”

सः अव्यवस्थितधर्मपरिवर्तनस्य रोके हेतुं विधेयकं प्रस्तौतवान्, यस्मिन् अवैधधर्मपरिवर्तनं प्रतिबन्धितं भविष्यति।

सः उक्तवान् यत् “पूर्वसरकारे पेपर-लीक् कारणेन युवानां स्वप्नेषु बाधा जाताः। अस्माकं सरकारे पेपर-लीक् नियंत्रयित्वा परीक्षाः पारदर्शितया आयोजयन्ति। पञ्चवर्षेषु युवानां चारलक्षं सरकारीक्षेत्रे रोजगार-संधीनि, षट् लक्षं निजीक्षेत्रे प्रदानाय संकल्पितानि। अद्यापि ७५००० सरकारी नियुक्तयः प्रदत्ताः, शीघ्रं १ लाख पर्यन्तं संख्या वर्ध्यते।

सः उक्तवान् यत् “राइजिंग राजस्थान ग्लोबल इन्वेस्टमेंट समिट् माध्यमेन अपि निजीक्षेत्रे युवानां रोजगार-संधीनि सृज्यन्ते।

कार्यक्रमे नगरीयविकास-स्वायत्तशासनराज्यमंत्री (स्वतंत्रप्रभार) झाबरसिंहखर्रा उक्तवन्तः – “भारतं सशक्तं आत्मनिर्भरं राष्ट्रं कर्तुं यूनां प्रमुखं योगदानम्। युवा: दृढसंकल्पेन स्वलक्ष्यं प्राप्यन्ते चेत् वर्षे २०४७ पर्यन्तं भारतः विश्वपटलवर विकसितराष्ट्ररूपेण विकसयेयुः।”

कार्यक्रमे सैनिककल्याण-सलाहकारसमितेः अध्यक्षः प्रेमसिंहबाजौरः, विधायकाः सुभाषमीलः, गोरधनः च, महती संख्या छात्राणां तथा आमजनानां उपस्थितिः आसीत्।

---------------

हिन्दुस्थान समाचार