विश्व शांति दिवसे बाल योगेश्वरस्य उपदेशान् जनं-जनं यावत् प्रापयितुं संकल्पः
नवादा,21 सितंबरमासः (हि.स.)।विश्वशान्तिदिवसस्य अवसरे एव विश्वशान्तिदूतः प्रेमरावत् उर्फ बालयोगेश्वरजीमहाराजः इति नवादायां रविवासरे सम्पन्ने शान्तिमानवतातत्सम्बद्धे सन्देशकार्यक्रमे स्वोपदेशं दत्तवान्। अस्मिन् कार्यक्रमे राजविद्याकेंद्रस्य अन्तर्गतं स
कार्यक्रम में विधायक व अन्य


नवादा,21 सितंबरमासः (हि.स.)।विश्वशान्तिदिवसस्य अवसरे एव विश्वशान्तिदूतः प्रेमरावत् उर्फ बालयोगेश्वरजीमहाराजः इति नवादायां रविवासरे सम्पन्ने शान्तिमानवतातत्सम्बद्धे सन्देशकार्यक्रमे स्वोपदेशं दत्तवान्। अस्मिन् कार्यक्रमे राजविद्याकेंद्रस्य अन्तर्गतं सूचना–केंद्रस्य उद्घाटनं स्थानीयविधायिका विभादेव्याः कराभ्यां सम्पन्नम्। ततः सह आगताः सर्वे श्रद्धालवः हरितध्वजं दर्शयित्वा नगरस्य शान्तिमार्गाय प्रेषिताः।

राजविद्याकेंद्रः समग्रे भारतदेशे पञ्चशताधिककेन्द्राणां माध्यमेन प्रत्येकं जनं प्रति शान्तिसन्देशं प्रेषयितुं प्रयत्नं करोति। प्रेमरावतजी अपि समग्रे विश्वे शताधिकदेशेषु एतं शान्तिसन्देशं प्रापयितुं गत्वा प्रसरयितवान्। तेनोक्तं यत् शान्तिः प्रत्येकस्य व्यक्तेः अन्तःपूर्वमेव वर्तते। अस्मिन्नेव भावे सर्वे मिलित्वा नवादाजिलायां शान्तिसन्देशरूपेण शान्तिमार्चस्य आयोजनं कृतवन्तः, यस्मिन् सहस्रशः श्रद्धालवः उपस्थिताः।

अस्मिन् कार्यक्रमे संयोजकः अनिलकुमारसिंहः, इवेंट्–प्रबन्धकः लवपास्वानः, वित्तसमन्वायकौ मेवालालः संजयचौधरी च, संध्यादेवी, दिलीपशर्मा, संजयः, मनीतादेवी, खुशबूसिंहः, टोनीदेवी इत्यादयः अपि सन्निहिताः।

---------------

हिन्दुस्थान समाचार