Enter your Email Address to subscribe to our newsletters
जम्मूः, 21 सितंबरमासः (हि.स.)।जम्मूकश्मीरस्य उधमपुर–जिलायाः एकस्मिन् दूरवर्ती–वनक्षेत्रे आतंकवादिनः विरुद्धं संग्रामं कुर्वन् स्वजीवनं समर्पयितुं बाधितः एकः सैनिकः श्रद्धांजलिं दातुं अत्र पुष्पांजलि–समारोहः आयोज्यते। अस्यापि आतंकवादविरुद्धस्य अभियानस्य रविवासरे तृतीयदिने अपि निरन्तरता आसीत्।
व्हाइट्–नाइट् कोरस्य मुख्यकार्यालय–प्रधानः मेजर–जनरल् पी.एस्. डागरः भारतीयवायुसैनिकस्थानकं जम्मू नगरे लांस–दफादारः बलदेवचन्द इत्यस्य श्रद्धांजलिं दातुं आयोज्यस्य भव्यस्य समारोहस्य नेतृत्वं कृतवन्तः। तेन सैनिकस्य पार्थिवदेहः अनन्तरं अन्त्येष्ट्यर्थं हिमाचलप्रदेशे तस्य गृहनगरे प्रेषितः।
डोडा–किश्तवाड़–रामबन–रेन्जस्य पुलिस्–उपमहानिरीक्षकः श्रीधरः पाटिलः च कतिपय प्रशासनिकाः अधिकारीः अपि समारोहे सहभागी भूत्वा शहीद–सैनिकस्य श्रद्धांजलिं अर्पितवन्तः।
सेनायाः पुष्पांजलि–समारोपरन्ते एक्स्–माध्यमे वीर–शहीदाय श्रद्धांजलिं अर्प्य उक्तं यत् – तस्याः परमबलिदानं साहसं कर्तव्यभावः च उदाहरणरूपेण भविष्यतः पीढीनां प्रेरयति।
शुक्रवासरस्य सायंकाले उधमपुरस्य डुडु–बसन्तगढ़् क्षेत्रे च डोडा–जिलायाः भद्रवाह् क्षेत्रे सेओजधार–जङ्गले कांजी नामकस्थले सेना–जम्मूकश्मीर–पुलिस्–विशेष–अभियान–समूहस्य (एसओजी) संयुक्त–तलाशी–दलस्य उपरि आतंकवादिनः गोलीकाण्डं कृत्वा सैनिकं घायलं कृतवन्तः। तं अस्पतालं प्रेष्य अनन्तरं तस्य मृत्युः घटीत।
अधिकारिभिः उक्तं यत् आतंकवादिनः ज्ञातुं, तान् निष्क्रियं कर्तुं च आरब्धः व्यापकः तलाशी–अभियानः रविवासरे तृतीयदिने अपि निरन्तरः आसीत्। ते अवदन् यत् ड्रोनसमेतं नवीनयन्त्रैः सुसज्जिताः अनेकाः तलाशी–दलाः घनेषु जङ्गलेषु च कठिन–स्थलरूपयुक्तेषु प्रदेशेषु तलाशी कुर्वन्ति। तलाशी–अभियानस्य तीव्रतां वर्धयितुं शोधक–श्वानः अपि नियोजिताः आसन्, किन्तु अद्यापि लुप्ताः आतंकवादीनः सह कोऽपि नवीनसंपर्कः न प्राप्तः।
हिन्दुस्थान समाचार