Enter your Email Address to subscribe to our newsletters
—तर्पणे जात त्रुटये पूर्वजेभ्यः क्षमा याचना कृता,गोश्वकाकेभ्यो भक्तं निवेदितम्
वाराणसी,21 सितम्बरमासः (हि.स.)।वाराणस्यानगरस्य उत्तरप्रदेशे पितृपक्षस्य अन्तिमे दिने आश्विनामावास्यायां (पितृविसर्जने) रविवासरे जनाः परमश्रद्धया स्वपूर्वजानां श्राद्धं पिण्डदानं च अकुर्वन्। जनाः स्वपितॄन् विसर्ज्य गृहे कुले च सुखशान्त्याः आशीर्वादं प्रार्थयन्तः आसन्।
अमावास्यायां गङ्गानद्याः सर्वेषु घाटेषु प्रभातसमये एव पिण्डदानकर्तॄणां भीड् उत्पन्ना। सिन्धियाघाटे, दशाश्वमेधघाटे, मीरघाटे, अस्सीघाटे, शिवालाघाटे, राजाघाटे, पञ्चगङ्गाघाटे च जनानां महान् समूहः आसीत्। पिशाचमोचनस्थितकुण्डे अपि लोकानां भीड् पिण्डदानार्थं समागता।
जनाः श्रद्धया मुण्डनं कृत्वा गङ्गास्नानं कृतवन्तः, अनन्तरं तर्पणं पिण्डदानं च अकुर्वन्। येषां स्वजनाः अकालमृत्युनाऽभिपन्नाः, ते पिशाचमोचने तेषां निमित्तं पिण्डदानं तैलदानं अश्वदानं च अकुर्वन्। एषः क्रमः सर्वदिनं प्रवर्तिष्यते।
पितृअमावास्यायां स्वज्ञातानां अज्ञातानां च पितॄणां श्राद्धे पिण्डदाने च जनाः स्वकुलं गोत्रं च निर्दिश्य हस्ते गङ्गाजलं गृहित्वा संकल्पं कृतवन्तः। पूर्वाभिमुखाः स्थित्वा कुशान् चावलान् यवान् तुलसीदलानि श्वेतपुष्पाणि च श्राद्धकर्मणि उपयुज्य तिलमिश्रितस्य तोयस्य तिस्रः अञ्जुलयः तर्पणाय दत्ताः।
अस्मिन्नेव समये तर्पणे जातदोषानां, कस्यचित् पितुः तिलाञ्जलिदाने जातविस्मरणस्य च क्षमायाचनं कृतम्। स्वपितॄन् प्रति सुखमयस्य सफलजीवनस्य आशीर्वादः अपि प्रार्थितः।
पिण्डदानानन्तरं गवां, शुनकानां, काकानां च पितॄणां प्रियभोजनं निवेद्य भोजितम्। श्राद्धकर्म सम्पन्नं कृत्वा जनाः गृहं गतवन्तः। तत्र निर्मितान् विविधान् व्यञ्जनान् प्रथमं पितॄभ्यः अर्पितवन्तः, अनन्तरं ब्राह्मणेभ्यः भोजितवन्तः, पश्चात् स्वयम् प्रसादं भुक्तवन्तः।
सायंकाले जनाः गृहमुखद्वारे दीपं ज्वालय बांसद्रोणे अन्नस्य लघुपोटलीः बद्ध्वा पितॄन् प्रति स्वलोकं प्रत्यागन्तुं प्रार्थयिष्यन्ति।
गौरव्यमिदं यत् सनातनधर्मे एषा परम्परा – पितृपक्षे पितरः पञ्चदशदिनपर्यन्तं स्ववंशजानां गृहेषु समीपे च सन्तः तेषां श्राद्धकर्म सेवा भावेन स्वीकरोन्ति, अमावास्यातिथौ पुनः स्वलोकं प्रतिनिवर्तन्ते।
---------------
हिन्दुस्थान समाचार