यास्तिका भाटियायाः श्वासावरोधनेन शल्यचिकित्सा, अवदत्- सद्यः आनुकूल्ये पुनरागमने ध्यानम्
नवदिल्ली, 21 सितंबरमासः (हि.स.)।भारतीयस्त्रीक्रिकेट्-टीमस्य क्रीडक्रीत्री यास्तिका भाटिया स्वघुटन्याः विकारस्य विषये अद्यतनम् सूचितवन्ती। सा उक्तवती यत् स्वस्य घुटन्याः शस्त्रक्रियायाः सफलता संपन्ना। अधुना तस्याः लक्ष्यम् शीघ्रं स्वास्थ्यलाभं कृत्वा
यास्तिका भाटिया (फोटो इंस्टाग्राम)


नवदिल्ली, 21 सितंबरमासः (हि.स.)।भारतीयस्त्रीक्रिकेट्-टीमस्य क्रीडक्रीत्री यास्तिका भाटिया स्वघुटन्याः विकारस्य विषये अद्यतनम् सूचितवन्ती। सा उक्तवती यत् स्वस्य घुटन्याः शस्त्रक्रियायाः सफलता संपन्ना। अधुना तस्याः लक्ष्यम् शीघ्रं स्वास्थ्यलाभं कृत्वा मैदानम् प्रत्यागमनम् अस्ति।

यास्तिकायाः घुटने मासस्य आरम्भे आघातः जाता, ततः पश्चात् ताम् ऑस्ट्रेलियादेशेऽभियुक्ते त्रयाणि एकदिवसीयम् घरेलू-सिरीज् प्रतियोगिन्याः सह आईसीसी स्त्रीविश्वकप् २०२५ प्रतियोगिन्याः अपि बहिष्कृत्यते। आईसीसी स्त्रीविश्वकप् २०२५ ३० सितम्बरतिथौ भारतश्रीलंका मध्ये प्रारभ्यते।

यास्तिकायाः रविवासरे सोशल्-मिडिया प्लेटफॉर्म् इन्स्टाग्राम् मध्ये एकं चित्रं प्रकाशितवती, तस्मिन स लिखति –

गतदिवसेषु घुटने विकारानन्तरं मम किञ्चन कठिनस्थितिषु संमुखं जातम्। अहं अद्यापि एतानि अतिक्रान्तवती, किन्तु मम हर्षं यत् शस्त्रक्रिया सफलतया सम्पन्ना। मम वैद्येभ्यः च तेषां च सर्वेषां प्रति कृतज्ञता, येषां प्रेम समर्थनं च मम प्राप्तम्। अधुना मम लक्ष्यम् स्वास्थ्यलाभः, दृढता च शीघ्रं प्राप्तुं तथा मैदानम् प्रत्यागमनम् अस्ति। अस्मिन् क्रीडायाम् मम प्रेम तथा देशस्य प्रतिनिधित्वस्य सम्मानः माम् प्रेरयिष्यति।

भारतीयस्त्रीटीम ऑस्ट्रेलियादेशे त्रयाणि एकदिवसीयम् सिरीज् १-२ इत्यनेन हारितवती। अधुना टीमस्य ध्यानम् ३० सितम्बरतिथौ प्रारभ्यमाने विश्वकप् प्रतियोगिन्याः प्रति केन्द्रितम् अस्ति।

---------------

हिन्दुस्थान समाचार