गायकः जुबीन् गर्गस्य पार्थिवशरीरः असमस्य तस्य पैतृकगृहम् कहलीपारा-प्रदेशं प्राप्तः, उपासकानां प्रवाहः उदप्लवितः
गुवाहाटी, 21 सितम्बरमासः (हि.स.)। असमस्य महागायकस्य जुबीन् गर्ग इत्यस्य पार्थिवशरीरः रविवासरे गुवाहाटी-विमानपत्तनात् कहलीपारा-स्थिते तस्य गृहे नीतः। तस्मिन्नेव समये महान् उपासकानां समुदायः तत्र समायातः। मार्गपार्श्वेषु जनानां महद्दलम् दृष्टम्। प्रदेश
असमः गुवाहाटी में जुबीन के पार्थिव शव की यात्रा के दौरान सड़क पर उमड़े प्रशंसकों के जनसमुद्र का दृश्य


गुवाहाटी, 21 सितम्बरमासः (हि.स.)। असमस्य महागायकस्य जुबीन् गर्ग इत्यस्य पार्थिवशरीरः रविवासरे गुवाहाटी-विमानपत्तनात् कहलीपारा-स्थिते तस्य गृहे नीतः। तस्मिन्नेव समये महान् उपासकानां समुदायः तत्र समायातः। मार्गपार्श्वेषु जनानां महद्दलम् दृष्टम्। प्रदेशस्य मार्गाः शोकार्तैः उद्विग्नमुखैः जनैः पूर्णाः आसन्, ते च सर्वे स्वप्रियं गायकं प्रति अन्तिमं प्रणामं दातुं प्राप्ताः।

सिंगापुर-नगरात् गतनिशि जुबीन् गर्गस्य पार्थिवशरीरः देहली-विमानपत्तनं प्राप्तः। यत्र मुख्यमन्त्रिणा डॉ. हिमन्त-बिस्व-सरमा-नाम्ना भावभीनी श्रद्धाञ्जलिः अर्पिता। ततः परं शवः देहलीतः गुवाहाटीम् प्रति प्रभाते प्रेषितः।

गुवाहाटी-नगरस्य बोरझार-प्रदेशे लोकप्रिय-गोपीनाथ-बोरदलोई-अन्ताराष्ट्रीय-विमानपत्तने जुबीन् गर्गे श्रद्धाञ्जलिं दत्त्वा पुष्पैः अलङ्कृत-यानस्य उपरि तस्य पार्थिवशरीरः स्थाप्य कहलीपारा-स्थितं गृहम् प्रति प्रेषितः।

तस्मिन् काले मार्गपार्श्वेषु उपासकाः फलकाः-पुष्पाणि च धारयन्तः दृश्यन्ते स्म। अधिकारिणः विशालं जनसमुदायं नियंत्रयितुं, सुगमं मार्गं सुनिश्चितुं च मार्गे अतिरिक्त-रक्षाबलं नियोजितवन्तः। निरोधकपट्टिकाः निर्दिष्टमार्गाश्च निर्मिताः, अन्त्ययात्रायाः यानं कहलीपारा-देशं प्रति सुरक्षितरूपेण गन्तुं यातायातं नियंत्रितवन्तः।

पार्थिवशरीरस्य निवासं प्राप्ते, गर्गस्य रोगग्रस्तपितरं सहित्य परिवारस्य सदस्येभ्यः श्रद्धाञ्जलिं दातुं प्रायः एकहोरापर्यन्तं स्थाप्यते स्म। ततः परं पार्थिवदेहः जनानां दर्शनार्थं सरुसजायि-स्थिते अर्जुन-भोगेश्वर-बरुवा-नाम्नि क्रीडापरिसरे नीतः।

विदितं च यत् जुबीन् गर्गस्य निधनसमये राज्यसर्वकारेण त्रिदिनात्मकः राजकीयः शोकः घोषितः।

हिन्दुस्थान समाचार / अंशु गुप्ता