Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 21 सितम्बरमासः (हि.स.)। असमस्य महागायकस्य जुबीन् गर्ग इत्यस्य पार्थिवशरीरः रविवासरे गुवाहाटी-विमानपत्तनात् कहलीपारा-स्थिते तस्य गृहे नीतः। तस्मिन्नेव समये महान् उपासकानां समुदायः तत्र समायातः। मार्गपार्श्वेषु जनानां महद्दलम् दृष्टम्। प्रदेशस्य मार्गाः शोकार्तैः उद्विग्नमुखैः जनैः पूर्णाः आसन्, ते च सर्वे स्वप्रियं गायकं प्रति अन्तिमं प्रणामं दातुं प्राप्ताः।
सिंगापुर-नगरात् गतनिशि जुबीन् गर्गस्य पार्थिवशरीरः देहली-विमानपत्तनं प्राप्तः। यत्र मुख्यमन्त्रिणा डॉ. हिमन्त-बिस्व-सरमा-नाम्ना भावभीनी श्रद्धाञ्जलिः अर्पिता। ततः परं शवः देहलीतः गुवाहाटीम् प्रति प्रभाते प्रेषितः।
गुवाहाटी-नगरस्य बोरझार-प्रदेशे लोकप्रिय-गोपीनाथ-बोरदलोई-अन्ताराष्ट्रीय-विमानपत्तने जुबीन् गर्गे श्रद्धाञ्जलिं दत्त्वा पुष्पैः अलङ्कृत-यानस्य उपरि तस्य पार्थिवशरीरः स्थाप्य कहलीपारा-स्थितं गृहम् प्रति प्रेषितः।
तस्मिन् काले मार्गपार्श्वेषु उपासकाः फलकाः-पुष्पाणि च धारयन्तः दृश्यन्ते स्म। अधिकारिणः विशालं जनसमुदायं नियंत्रयितुं, सुगमं मार्गं सुनिश्चितुं च मार्गे अतिरिक्त-रक्षाबलं नियोजितवन्तः। निरोधकपट्टिकाः निर्दिष्टमार्गाश्च निर्मिताः, अन्त्ययात्रायाः यानं कहलीपारा-देशं प्रति सुरक्षितरूपेण गन्तुं यातायातं नियंत्रितवन्तः।
पार्थिवशरीरस्य निवासं प्राप्ते, गर्गस्य रोगग्रस्तपितरं सहित्य परिवारस्य सदस्येभ्यः श्रद्धाञ्जलिं दातुं प्रायः एकहोरापर्यन्तं स्थाप्यते स्म। ततः परं पार्थिवदेहः जनानां दर्शनार्थं सरुसजायि-स्थिते अर्जुन-भोगेश्वर-बरुवा-नाम्नि क्रीडापरिसरे नीतः।
विदितं च यत् जुबीन् गर्गस्य निधनसमये राज्यसर्वकारेण त्रिदिनात्मकः राजकीयः शोकः घोषितः।
हिन्दुस्थान समाचार / अंशु गुप्ता