जुबीनगर्गस्य अन्त्येष्टि २३ सितम्बरदिनाङ्के भविष्यति - मुख्यमन्त्री डॉ. सरमा
-जोराबाटप्रदेशे दिसाङ्ग-विश्रान्तिगृहस्य समीपे कमारचुकी नाम्नि स्थले दशबीघाभूमौ अन्त्येष्टि भविष्यति। गुवाहाटी, 21 सितंबरमासः (हि.स.)। अस्मिन् राज्ये असमीय-जनानां हृदयेषु दशकेषु दशकेषु अधिराज्यं कृतवान् प्रसिद्धः पार्श्वगायकः नाट्यकारश्च जुबीन् गर्ग
रविवार की देर शाम को लोकसेवा भवन में संवाददाता सम्मेलन को संबोधित करते असम के मुख्यमंत्री डॉ. हिमंत बिस्व सरमा। साथ में मंत्रिमंडल के सहयोगी।


-जोराबाटप्रदेशे दिसाङ्ग-विश्रान्तिगृहस्य समीपे कमारचुकी नाम्नि स्थले दशबीघाभूमौ अन्त्येष्टि भविष्यति।

गुवाहाटी, 21 सितंबरमासः (हि.स.)। अस्मिन् राज्ये असमीय-जनानां हृदयेषु दशकेषु दशकेषु अधिराज्यं कृतवान् प्रसिद्धः पार्श्वगायकः नाट्यकारश्च जुबीन् गर्ग् इति ख्यातः व्यक्तिः गत १९ सितम्बरदिनाङ्के सिंगापुर-नगरमध्ये आकस्मिकं निधनम् अगच्छत्। तस्य अन्त्येष्टिसंस्कारः आगामिनि २३ सितम्बरदिनाङ्के राजधानी-गुवाहाट्याः बहिर्भागे स्थिते जोराबाटप्रदेशे दिसाङ्ग-विश्रान्तिगृहस्य समीपे कमारचुकी नाम्नि स्थले दश-बीघाभूमौ भविष्यति। एतत् कार्याय राज्यसरकारेण सम्पूर्णाः पूर्वतयाः व्यवस्थाः कृता इति समाचारः।

अस्य विषये विस्तृतं निवेदनं अद्य सायं प्रायः असम-लोकसेवाभवने आयोज्यमाने पत्रकार-संमेलनं संबोध्य राज्यमुख्यमन्त्री डॉ. हिमन्त-विश्व-सरमा इत्यनेन दत्तम्।

मुख्यमन्त्रिणा उक्तम् यत् जुबीन गर्गस्य चिताभस्म जोरहाट-प्रदेशमपि नीयते। तस्य अन्त्ययात्रा २३ सितम्बरदिनाङ्के प्रातः अष्टवादनारभ्य प्रस्थित्य भविष्यति। तदनन्तरं २२ सितम्बरदिनाङ्के अपि सरुसजायि-क्रीडाङ्गणे जुबीनस्य पार्थिवदेहः जनसामान्यस्य दर्शनार्थं स्थापितः भविष्यति। अद्यतनदिनेषु अपि सहस्रशः जनाः स्वप्रियं जुबीनं द्रष्टुं श्रद्धाञ्जलिं दातुं गुवाहाटीनगरं प्रति आगच्छन्ति।

संवादे मुख्यमन्त्रिणा वी.आइ.पी.-सिस्मट् विषयकं रोषः प्रकाशितः। ते अवदन् यत् क्रीडाङ्गणस्य पृष्ठद्वारं उद्घाट्य मन्त्रिणः वरिष्ठाधिकारीणश्च प्रत्यक्षं प्रविशन्ति स्म, अपि च तत्र विशेष-लाउञ्जः निर्मितः आसीत्। एतद् दृष्ट्वा मुख्यमन्त्री कुपितः भूत्वा जिलाधिकारीं प्रति त्वरितम् आदेशं दत्वा तद् पृष्ठद्वारं बन्दयामास तथा वी.आइ.पी.-लाउञ्जमपि निवारितवान्। अधुना केवलं एकस्मात् एव द्वारात् सर्वे जनाः आगमनं गमनं च कुर्वन्ति।

उल्लेखनीयम् यत् जुबीनस्य पार्थिवशरीरं सिंगापुरे एवोत्तरपरीक्षणेनानन्तरं गतरात्रौ दिल्ली-नगरं प्राप्य अद्य प्रातः गुवाहाटीनगरं नीतम्। तस्य निधनात् समग्रे राज्ये शोकतरङ्गः व्याप्य अस्ति। राज्यसरकारेण त्रिदिनं राजकीय-शोकः घोषितः।

अस्मिन् संवाददाता-सम्मेलने मुख्यमन्त्रिणः सह केन्द्रीय-राज्यमन्त्री पवित्र-मार्घेरिटा, असम-सरकारस्य मन्त्री रञ्जित् दासः, चन्द्रमोहन-पटवारी, अतुल-बोरा, डॉ. रणोज्-पेगु, जयन्त-मल्लबरुवा, केशव-महन्त इत्यादयः अपि उपस्थिताः आसन्।

---------------------

हिन्दुस्थान समाचार / अंशु गुप्ता