Enter your Email Address to subscribe to our newsletters
-जोराबाटप्रदेशे दिसाङ्ग-विश्रान्तिगृहस्य समीपे कमारचुकी नाम्नि स्थले दशबीघाभूमौ अन्त्येष्टि भविष्यति।
गुवाहाटी, 21 सितंबरमासः (हि.स.)। अस्मिन् राज्ये असमीय-जनानां हृदयेषु दशकेषु दशकेषु अधिराज्यं कृतवान् प्रसिद्धः पार्श्वगायकः नाट्यकारश्च जुबीन् गर्ग् इति ख्यातः व्यक्तिः गत १९ सितम्बरदिनाङ्के सिंगापुर-नगरमध्ये आकस्मिकं निधनम् अगच्छत्। तस्य अन्त्येष्टिसंस्कारः आगामिनि २३ सितम्बरदिनाङ्के राजधानी-गुवाहाट्याः बहिर्भागे स्थिते जोराबाटप्रदेशे दिसाङ्ग-विश्रान्तिगृहस्य समीपे कमारचुकी नाम्नि स्थले दश-बीघाभूमौ भविष्यति। एतत् कार्याय राज्यसरकारेण सम्पूर्णाः पूर्वतयाः व्यवस्थाः कृता इति समाचारः।
अस्य विषये विस्तृतं निवेदनं अद्य सायं प्रायः असम-लोकसेवाभवने आयोज्यमाने पत्रकार-संमेलनं संबोध्य राज्यमुख्यमन्त्री डॉ. हिमन्त-विश्व-सरमा इत्यनेन दत्तम्।
मुख्यमन्त्रिणा उक्तम् यत् जुबीन गर्गस्य चिताभस्म जोरहाट-प्रदेशमपि नीयते। तस्य अन्त्ययात्रा २३ सितम्बरदिनाङ्के प्रातः अष्टवादनारभ्य प्रस्थित्य भविष्यति। तदनन्तरं २२ सितम्बरदिनाङ्के अपि सरुसजायि-क्रीडाङ्गणे जुबीनस्य पार्थिवदेहः जनसामान्यस्य दर्शनार्थं स्थापितः भविष्यति। अद्यतनदिनेषु अपि सहस्रशः जनाः स्वप्रियं जुबीनं द्रष्टुं श्रद्धाञ्जलिं दातुं गुवाहाटीनगरं प्रति आगच्छन्ति।
संवादे मुख्यमन्त्रिणा वी.आइ.पी.-सिस्मट् विषयकं रोषः प्रकाशितः। ते अवदन् यत् क्रीडाङ्गणस्य पृष्ठद्वारं उद्घाट्य मन्त्रिणः वरिष्ठाधिकारीणश्च प्रत्यक्षं प्रविशन्ति स्म, अपि च तत्र विशेष-लाउञ्जः निर्मितः आसीत्। एतद् दृष्ट्वा मुख्यमन्त्री कुपितः भूत्वा जिलाधिकारीं प्रति त्वरितम् आदेशं दत्वा तद् पृष्ठद्वारं बन्दयामास तथा वी.आइ.पी.-लाउञ्जमपि निवारितवान्। अधुना केवलं एकस्मात् एव द्वारात् सर्वे जनाः आगमनं गमनं च कुर्वन्ति।
उल्लेखनीयम् यत् जुबीनस्य पार्थिवशरीरं सिंगापुरे एवोत्तरपरीक्षणेनानन्तरं गतरात्रौ दिल्ली-नगरं प्राप्य अद्य प्रातः गुवाहाटीनगरं नीतम्। तस्य निधनात् समग्रे राज्ये शोकतरङ्गः व्याप्य अस्ति। राज्यसरकारेण त्रिदिनं राजकीय-शोकः घोषितः।
अस्मिन् संवाददाता-सम्मेलने मुख्यमन्त्रिणः सह केन्द्रीय-राज्यमन्त्री पवित्र-मार्घेरिटा, असम-सरकारस्य मन्त्री रञ्जित् दासः, चन्द्रमोहन-पटवारी, अतुल-बोरा, डॉ. रणोज्-पेगु, जयन्त-मल्लबरुवा, केशव-महन्त इत्यादयः अपि उपस्थिताः आसन्।
---------------------
हिन्दुस्थान समाचार / अंशु गुप्ता