Enter your Email Address to subscribe to our newsletters
-संतनिरंकारीमिशनद्वारा कृतं रक्तदान शिविरस्य आयोजनम्
हरिद्वारम्, 21 सितंबरमासः (हि.स.)।
संत-निरंकारी-मिशन इत्यस्य हरिद्वारशाखाया: आयोजनात् रविवासरे रक्तदानशिविरं आयोज्यताम्।
राज्य-प्रवक्ता सुनीलसैनी मुख्य-अतिथि इव फीता-कटनं कृत्वा रक्तदानशिविरस्य शुभारम्भं कृतवान्।
रक्तदानकार्यक्रमे अतिथयः हरिद्वार-विधायकः मदनकौशिकः तथा हरिद्वार-महापौरः किरणजयसलः उपस्थिताः।
राज्य-प्रवक्ता सुनीलसैनी उक्तवान् – “रक्तदानं महादानम्। रक्तदानं सर्वे वयं कर्तुं युक्तम्। यद्यस्माकं रक्तं कस्मिंश्चिद् जीवने उपयोगं भवेत् तथा तस्य जीवनं रक्षितं स्यात्, तर्हि एव सच्ची श्रद्धा च सेवा च स्यात्। सर्वे वयं परमो धर्मः एव सेवा इत्यस्मिन् सिद्धान्ते अनुगच्छेयुः। कस्यापि रूपेण समाजसेवा कर्तव्या। रक्तदानं अपि समाजसेवा एव।
निरंकारी-मिशनात् यानि सेवा-कृत्यानि कुर्वन्ति, तानि सततं प्रवर्तन्ताम् इति मम कामना। यथा कोरोना-काले वा अन्यकाले संकटकाले, संत-निरंकारी-मिशनः अग्रणी भावेन कार्यं कृतवान्। अधुना आपदा-काले अपि संत-निरंकारी-मिशनः अग्रणी भावेन कार्यं कुर्वन्ति।
संत-निरंकारी-मिशनः वर्षे २०१८ रोशन-मीनारस्य महती मानवाकृति निर्मित्वा गिनीज्-वर्ल्ड्-रेकॉर्ड् संस्थापितवान्।
तेन रक्तदानशिविरे आगतानां सर्वानां रक्तदातॄणाम् उत्साहवर्धनं कृतम्।
रक्तदानकार्यक्रमे संत-निरंकारी-मिशन इत्यस्य क्षेत्र-अधिकारिणः हरभजनसिंहः, विनीतसैनी, अंशुकुमारः, क्षेत्र-संचालकः सुरेशकुमारः, संचालकः केवलकुमारः, संयोजकः सुरेशकावला, शिक्षकः संजयः इत्यादयः उपस्थिताः।
हिन्दुस्थान समाचार