नवरात्रं वैज्ञानिकं आध्यात्मिकं तादात्म्यम्
-डॉ. आनंद सिंह राणा ऐतिहासिकपौराणिकयोः सन्दर्भयोः आद्याशक्तेः इतिहासः सनातन एव, या परमचेतना, ब्रह्माण्डस्य मूलसृष्टिकर्त्री, दृष्ट्री संहारकर्त्री च स्वरूपे वर्ण्यते। अतः मार्कण्डेयपुराणे दुर्गासप्तशत्यां निर्दिष्टं— या देवी सर्वभूतेषु शक्तिरूपेण
डॉ आनन्‍द सिंह राणा


-डॉ. आनंद सिंह राणा

ऐतिहासिकपौराणिकयोः सन्दर्भयोः आद्याशक्तेः इतिहासः सनातन एव, या परमचेतना, ब्रह्माण्डस्य मूलसृष्टिकर्त्री, दृष्ट्री संहारकर्त्री च स्वरूपे वर्ण्यते। अतः मार्कण्डेयपुराणे दुर्गासप्तशत्यां निर्दिष्टं—

या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥

ऋग्वेदे देवीसूक्ते आद्याशक्तिः स्वयमेव ब्रूते—

अहं राष्‍ट्री संगमनी वसूनां।

अहं रूद्राय धनुरा तनोमि॥

अर्थः— अहमेव राष्ट्रं बन्धयन्ती, ऐश्वर्यं दात्री च शक्तिः। अहमेव रुद्रस्य धनुषि प्रत्यञ्चं स्थापयामि। अस्माकं मनीषिणां प्रतिपादनं स्त्रीशक्तेः अपरिमितत्वस्य प्रतीकम्।

भारतीयपुराणैतिहासिकेषु सन्दर्भेषु नारीशक्तेः सर्वोत्तमा व्याख्या दृश्यते या वैज्ञानिकचिन्तने अधिष्ठिता। आक्सफोर्ड्–शब्दकोशेन 2018 तमे वर्षे “नारीशक्ति” इत्ययं शब्दः श्रेष्ठतमः शब्दः इति चयनं कृतम्, येन लोके अस्मिन् विषये गम्भीरतया चिन्तनं प्रवृत्तम्।

नवरात्रपूजायाम् ॐ ऐं ह्रीं क्लीं इत्यस्य मन्त्रमालायाः अन्तर्गतं—

ऐं = वाक्बीजं (ज्ञानशक्ति)

क्लीं = कामराजं (क्रियाशक्ति)

ह्रीं = मायाबीजं (पदार्थः)

एवं सृष्टेः निर्माणं, स्थिति, संहारश्च विज्ञानसम्मतया व्याख्यायते। एतेभ्यः एव सात्त्विकराजस्तामसप्रवृत्तीनां मनोवैज्ञानिकवैज्ञानिकदृष्ट्या विकासः जातः।

“रात्रिः” शब्दः सिद्धेः प्रतीकः मान्यते, अतः भारतदेशे रात्रेः विशेषमहत्त्वम्। भारतीयेषु पर्वेषु आध्यात्मिकचेतना च विज्ञानबुद्धिः च निहिता। वैज्ञानिकसत्यं यत् दिवसे अन्याः तरङ्गाः ध्वनितरङ्गान् बाधन्ति, अतः रात्रौ उपासने विशेषबलं दत्तम्।

एतस्मात् कारणात् नवरात्र–दीपावली–महाशिवरात्रि–होली इत्यादयः पर्वाणि रात्रौ एव आचर्यन्ते, यत् ध्वनितरङ्गाणां यथायोग्यं विस्तारः स्यात्। मन्त्र–तन्त्र–यन्त्रैः सह वाद्ययन्त्र–शङ्खनादैः च वातावरणं रोगाणुमुक्तं भवति, अपकारीशक्तीनां, आसुरीप्रवृत्तीनां च शमनं भवति।

नवरात्रस्य विषये प्रसिद्धं यत् वर्षे चत्वारः संधिकालाः भवन्ति—चैत्रे, आषाढे, आश्विने, माघे च। एतेषु चत्वर्षु नवरात्रेषु सत्वरजस्तमोगुणानां सम्यक् सामञ्जस्यं स्थापनं नवरात्रस्य मुख्याधारः। तनुमनः निर्मलतां पूर्णस्वास्थ्यं च रक्षितुं अनुष्ठानं नवरात्र इति।

नवरात्रं = नव रात्रयः = शरीरान्तर्गता जीवनीशक्ति–दुर्गायाः स्वरूपाणि। उपनिषत्सु उमा–हेमवत्योः उल्लेखः दृश्यते। भारतीयदृष्टौ हिरण्यगर्भः, यं पाश्चात्यविज्ञानं “Big Bang” इति मन्यते, तदनुसारं शक्त्याः प्रकाशे जडचेतनयोः व्याख्या। शिवशक्त्योः अद्वैतं तत्र प्रतिपाद्यते।

यजुर्वेदे—“यत् पिण्डे तत् ब्रह्माण्डे” इति। एषः एव परिप्रेक्ष्यः येन आल्बर्ट–आइन्स्टीन–महानुभावः द्रव्य–ऊर्जा–समीकरणेन (E=mc²) अद्वैतसिद्धिं प्रदर्शितवान्।

आद्याशक्ति त्रिगुणात्मकाऽस्ति—ज्ञानशक्ति, इच्छाशक्ति, क्रियाशक्ति इति। एताभ्यः सत्त्व–रजः–तमोगुणाः उद्भवन्ति। तेषां संयोगेन “नव” सङ्ख्या उत्पद्यते या सृष्टेः प्रथमगर्भः। अयं एव ब्रह्म–तत्त्वं—ब(23)+ र्(27)+ ह(33)+ म(25)=108=1+0+8=9—इत्यनेन प्रतिपाद्यते, यः सर्वत्र व्याप्यः।

मनीषिभिः नारी शक्तिरूपेण स्वीक्रिता—सरस्वती, लक्ष्मी, दुर्गेति मानवरूपेषु तस्याः गुणाः क्रियाश्च व्यक्ताः। मूर्तिपूजा प्रतीकात्मक एव, यजुर्वेदोऽपि ब्रूते—“न तस्य प्रतिमा अस्ति”।

बौद्धपूर्वकाले मूर्तिपूजा नासीत्, किन्तु आकृतिनिर्माणैः पूजनम्—शिवलिङ्ग–शालिग्राम–पिण्डीपूजनं च। देवीपिण्डीपूजनं गर्भस्य प्रतीकत्वात्।

ईशावास्योपनिषदि शान्तिपाठे—

“ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥”

अर्थः— सः अपि पूर्णः, इदं जगत् अपि पूर्णम्। पूर्णात् पूर्णं जायते, पूर्णस्य ग्रहणेऽपि पूर्णमेव शेषः। अयं ईश्वरः।

एवमेव यथा माता गर्भं धारयित्वा अपि पुत्रं जनयति, सा अपि पूर्णा एव तिष्ठति, पुत्रोऽपि पूर्णः। अतः माता एव ईश्वरस्वरूपा। जगति सर्वा मातरः ईश्वरस्यैव स्वरूपाः। एषः मातृत्वशक्तिः दुर्गारूपेण अखिलब्रह्माण्डे व्याप्यते।

भौतिकीशास्त्रे नव ऊर्जाः—स्थितिज, गतिज, ध्वनि, नाभिकीय, चुम्बकीय, आणविक, तापीय, विद्युत्, रासायनिक—इत्यादयः उल्लिख्यन्ते, येभ्यः नवप्रकाराः आकृतयः सृज्यन्ते। अयं नवरात्रस्य वैज्ञानिकाधारः।

भूगोल–भूगर्भशास्त्रयोः दृष्ट्या अपि नवरात्रस्य महत्त्वम्। विषुवदिनेषु पृथिव्याः स्थित्यन्तरेण परिवर्तनं जायते। अतः एतेषु दिनेषु व्रत–उपवास–ध्यानैः चक्रनाडीशुद्धिः भवति। जीवविज्ञानपरिप्रेक्ष्येऽपि अयं समयः हार्मोन–अन्तरपरिवर्तनसमये जायते, यदा बहवः रोगाः उत्पद्यन्ते। तेषां शोधनाय दिव्यब्रह्माण्डकीया आद्याशक्तिः—माता दुर्गा—नवरूपेषु आराध्यते।

भाषाशास्त्रदृष्ट्या—“दुर्गा” इत्यस्य व्युत्पत्तिः “दुर्ग + आ” प्रत्ययेन। अर्थः—या शक्ति दुर्गस्य रक्षां करोति सा दुर्गा। अत्र “दुर्ग” इत्यस्य अर्थः साधकस्य शरीर–चेतना च। सा शक्तिः यः दुर्गं रक्षति, सा एव दुर्गा।

(लेखकः इतिहासप्राध्यापकः, इति

हाससंकलनसमितेः महाकोशलप्रान्तस्य पदाधिकारी च अस्ति।)

---------------

हिन्दुस्थान समाचार