Enter your Email Address to subscribe to our newsletters
कठुआ, 22 सितंबरमासः (हि.स.)।कठुआ जिल्लायाः मल्हार क्षेत्रे गाल ग्रामे द्वौ सन्दिग्धौ शस्त्रयुक्तौ आतंकवादिनौ दृष्टः। तस्मिन् प्रसंगः सोमवासरे सुरक्षा-दलैः महती आतंकवादविरुद्धनीति प्रारब्धा।
अधिकारिणः अवदत् – जम्मू-कश्मीर पुलिस्, भारतीयसेना, तथा केंद्रीयरिजर्वपुलिसबळः (CRPF) संयुक्तरूपेण तलासीनि कुर्वन्ति। क्षेत्रं घेरितं, सन्दिग्धतत्त्वानां अन्वेषणाय व्यापकरूपं तलासीकार्यं प्रवर्तते। द्रगालपरिसरे च अनकेषु क्षेत्रेषु रुक्-रुक् कृत्वा तलासीकर्मणः क्रियन्ते।
अधिकारिणः स्थानीयजनान् गृहान्तरेव निवासितुं, तथा सन्दिग्धकर्माणि सुरक्षा-दलैः प्रतिवेदनं दातुम् आवेदयन्ति। वरिष्ठपुलिस् अधिकारीवृन्दः अवदत् – “द्वयोः शस्त्रयुक्तयोः आतंकवादिनः गतिषु विश्वसनीयसूचना लब्धा। तस्मात् एषः अभियान आरब्धः। उद्देश्यः – आतंकवादिनः पराजयः, तथा अप्रीत्याः घटनायाः निरोधः।”
सन्दिग्धानां पलायनं निरोधाय सर्वे निर्गमनद्वाराः सील् कृताः। अद्यापि सन्दिग्धैः आतंकवादिभिः कश्चन सम्पर्कः न जातः। अभियानं यावत् सञ्चरति, नागरिकसुरक्षा प्राथमिकतया स्थापिता। अन्तिमप्रतिवेदनम् आगमिष्यति यावत् ऑपरेशनं निरन्तरं।
स्थानीयजनाः उक्तवन्तः – “प्रभाते एव सुरक्षा-दलानां सञ्चलनं वर्धितम्। घनेषु वनानि, मल्हार-ऊर्ध्वप्रदेशेषु च सुरक्षा-दला: स्थिताः। अन्वेषकश्वानां, निगराणी-इकाईनां च सहितं विशेषदलाः तत्र संस्थापिताः।”
अन्ताराष्ट्रियसीमा तथा नियन्त्रणरेखायाः पार्श्वे घुसपैठप्रयत्नेषु समाचाराः प्राप्ताः। तस्मात् कठुआ-सेक्टरमध्ये अतीतेषु महीनेषु दृढा सतर्कता संस्थिता। सुरक्षा-अधिकारिणः अवदत् – “यत्नः क्रियते यतः आतंकवादिनः क्षेत्रस्य ऊबड़-खाबड़प्रदेशेषु शरणं वा पलायनमार्गं न प्राप्नुवन्ति।”
---------------
हिन्दुस्थान समाचार