कलश-स्थापनसहितं शारदीय-नवरात्रि-पूजा आरब्धा, प्रथम-दिने माता शैलपुत्री पूजिता
अररिया 22 सितम्बरमासः (हि.स.)। सोमवासरे कलश-स्थापनसहितं जनपदे शारदीयनवरात्रिः आरब्धा। प्रातःकालादारभ्य श्रद्धालवः गृहेषु मन्दिरेषु च विशेष-पूजा-अर्चने निमग्नाः अभवन्। शारदीय-नवरात्रस्य प्रथम-दिने सोमवासरे माता दुर्गा प्रथम-स्वरूपेण शैलपुत्र्याः पूजा
अररिया फोटो:घरों में कलश स्थापित


अररिया 22 सितम्बरमासः (हि.स.)।

सोमवासरे कलश-स्थापनसहितं जनपदे शारदीयनवरात्रिः आरब्धा। प्रातःकालादारभ्य श्रद्धालवः गृहेषु मन्दिरेषु च विशेष-पूजा-अर्चने निमग्नाः अभवन्। शारदीय-नवरात्रस्य प्रथम-दिने सोमवासरे माता दुर्गा प्रथम-स्वरूपेण शैलपुत्र्याः पूजां भक्तैः कृतम्।

नगरस्य विभिन्न-दुर्गा-मन्दिरेषु प्रातःकालादेव श्रद्धालवानां भीड् आसीत्। भक्तैः वैदिक-मन्त्रोच्चारणेन तथा दुर्गा-सप्तशतीपाठेन वातावरणं भक्तिमयम् अकृतम्। स्त्रियः पारम्परिक-वेषभूषायाम् भागं गृहित्वा माता दुर्गायाः समक्षं परिवारस्य सुख-शान्त्यर्थं प्रार्थना कृतवन्तः।

पण्डितैः अवदत् — नवरात्रे प्रथम-दिवसः शैलपुत्र्याः पूजायै महत्त्वपूर्णः अस्ति। पर्वतस्य पुत्री च भगवान् शिवस्य अर्धांगिनी च इत्येव पूजिता माता शैलपुत्री आराध्य साधकाय दृढ-संकल्पं, शक्तिं च सफलता च प्रदानं करोति। अस्मिन् अवसरे श्रद्धालवः प्रातः-स्नान-ध्यानं कृत्वा विधिवत् पूजां कृत्वा कलश-स्थापनं कृतवन्तः। दुर्गा-स्थानेषु आयोजितं दुर्गा-सप्तशती-पाठः भजन-कीर्तनं च वातावरणं गुंजायमानं कृतम्।

श्रद्धालवः “जय माता दी” इति जयकारैः संपूर्णं वातावरणं धार्मिक-रङ्गेण आभ्यांङ्गीकृतम्। नगरात् ग्रामपर्यन्तं मन्दिरेषु प्रकाश-सजावट च कृतम्। नवरात्रे अवसराय नव-दिवसपर्यन्तं अनुष्ठानानि चलिष्यन्ति, यत्र प्रतिदिनं माता दुर्गायाः भिन्न-स्वरूपाणां पूजा कृतव्या।

हिन्दुस्थान समाचार / अंशु गुप्ता