Enter your Email Address to subscribe to our newsletters
बलरामपुरम्, 22 सितंबरमासः (हि.स.)।भारतीयजनतापार्टीः जिला–बलरामपुर–रामानुजगञ्ज द्वारा प्रधानमन्त्रिणः नरेन्द्र मोदी–महाशयस्य पञ्चसप्तत्यां जन्मदिनस्य अवसरस्य सन्दर्भे 17 सितम्बरात् 2 अक्टूबरपर्यन्तं सेवा–पखवाडः आयोजितः। अस्य श्रृंखलायाः अन्तर्गतं भाजपा–जिला–कार्यालयस्य बलरामपुर–प्रांगणे अद्य 22 सितम्बरं निःशुल्क–स्वास्थ्य–शिविरस्य आयोजनं क्रियते।
भाजपा–जिलाध्यक्षः ओमप्रकाशः जायसवालः अद्य सोमवासरे उक्तवान् यत् शिविरे नागरिकेभ्यः निःशुल्क–स्वास्थ्य–परीक्षणं, परामर्शः, विशेषज्ञ–चिकित्सकैर उपचारः, औषधीनां वितरणं च प्रदत्तम् भविष्यति। शिविरे बहवः वरिष्ठाः विशेषज्ञाः चिकित्सकाः स्वीयाः सेवाः दास्यन्ति। तेषु स्त्रीरोग–विशेषज्ञा डॉ. अविना, एम.डी. मेडिसिन–विशेषज्ञः डॉ. प्रतीक खरे, हृदयरोग–विशेषज्ञः डॉ. चेतन चतुर्वेदी, बालरोग–विशेषज्ञः डॉ. शरद गुप्ता, नेत्ररोगविशेषज्ञः डॉ. खेस, रुद्रमणि–फिजियोथेरपी–विशेषज्ञः डॉ. दीक्षा गुप्ता, स्त्रीरोग–विशेषज्ञः डॉ. शुभम मित्रा, अस्थिरोग–विशेषज्ञः डॉ. विनय कुमार गुप्ता, जनरल्–सर्जनः डॉ. रमेश, कर्करोग–सर्जनः डॉ. विकास अग्रवाल, तथा ई.एन.टी.–विशेषज्ञः डॉ. जे. सी. मेश्रामः सम्मिलिताः सन्ति।
अस्मिन् अवसरे छत्तीसगढसर्वकारस्य कृषिमन्त्री रामविचारः नेतामः मुख्यतया उपस्थितः भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता