Enter your Email Address to subscribe to our newsletters
काश्यां २–१२ अक्टूबरपर्यन्तं प्रतिनगरं पथसंचलनं भविष्यति, ३०० ग्रामेषु गृहे गृहे जनसंपर्कप्रवर्तनं भविष्यति।
वाराणसी, 22 सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसी-नगरमध्ये राष्ट्रीयः स्वयंसेवकसंघः (आरएसएस) शताब्दीसमारोहस्य अधीनं क्रियातव्याणां विविधकार्यक्रमाणां विषये विश्वहिंदूपरिषद् (काश्याः उत्तर, दक्षिण, ग्रामिण) सह सोमवासरे सभा आचरितवती। इंग्लिशियालीनस्थिते हिंदूभवने आयोजिते सभायां शताब्दीसमारोहस्य अन्तर्गत २ अक्टूबरात् १२ अक्टूबरपर्यन्तं क्रियातव्याणां कार्यक्रमाणां विषये चर्चा अभवत्। तेषु नगरेषु आयोज्य पथसंचलनम्, दिसम्बरमासे आयोज्य हिंदूसम्मेलनपूर्वं गृहे गृहे क्रियते जनसंपर्कप्रवर्तनम् इत्यादिषु गहनविमर्शम् अभवत्।
राष्ट्रीयः स्वयंसेवकसंघः विहिप् च सह आयोजितायां समन्वयसभायां विभागप्रचारकः नितिन् विस्तरेण सम्पूर्णकार्ययोजना प्रकाशयत्। सः अवदत्—काश्याः ३०० ग्रामेषु च सर्वेषु नगरेषु जनसंपर्कप्रवर्तनं आरब्धम्। सर्वेषु ग्रामेषु हिंदूसम्मेलनस्य नगरवारपथसंचलनस्य च कार्यक्रमः निश्चितः। अस्मिन प्रकारे प्रत्येकं नूतनं च पुरातनं च कार्यकर्तारं समन्वयेन कर्म कर्तव्यम्। राष्ट्रकार्यं आगामीयोजनाः च दृष्ट्वा अस्मिन् अभियानं प्रत्येकस्य गृहे पर्यन्तं प्राप्तुम् आवश्यकम्। सर्वेषु कार्यक्रमेषु पृथक्-पृथक् समितयः संस्थापिताः। सर्वे जनाः स्वस्य उत्तरदायित्वं पूर्णपरिश्रमेण निर्वर्तयन्तु यथा लक्ष्यम् साध्यते।
सः अपि अवदत्—पथसंचलनपूर्वं नूतनाः पुरातनाः च कार्यकर्तारः गणवेषं प्राप्नुयुः, एषा सर्वेषां चिन्ता कर्तव्या। पथसंचलने सर्वे पूर्णगणवेषे सन्ति अनिवार्यम्, संघस्य योजना व्यक्तिनिर्माणस्य हेतुः। हिंदुः एकत्रितः स्यात् तर्हि राष्ट्रं दीप्तमानं अग्रे गच्छेत्। अधीनत्वं च भारतस्य आक्रमणस्य मूलकारणं हिंदूनां विघटनमेव आसीत्। सः अवदत्—इतिहासात् पाठः न ज्ञातः, अतः अद्यापि हिंदूसमाजं जागर्तुं कठोरपरिश्रमः करणीयः।
अस्मिन अवसरे परिषद्-नायको विभागमंत्री कन्हैयासिंह, प्रान्तीयप्रचारटोली-डा० लोकनाथपाण्डेयः, काश्याः उत्तराध्यक्षः राजेशमिश्रः, काश्याः दक्षिणाध्यक्षः सच्चिदानन्दसिंहः, उपाध्यक्षः धीरेंद्रसिंहः, मंत्रीणः विनयः, उमेशचन्द्रमिश्रः, बजरङ्गदलस्य विभागसंयोजकः इत्यादयः उपस्थिताः।
हिन्दुस्थान समाचार / अंशु गुप्ता