राष्ट्रीयस्वयंसेवकसंघः हिंदूसम्मेलनपूर्व समन्वयसभा
काश्यां २–१२ अक्टूबरपर्यन्तं प्रतिनगरं पथसंचलनं भविष्यति, ३०० ग्रामेषु गृहे गृहे जनसंपर्कप्रवर्तनं भविष्यति। वाराणसी, 22 सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसी-नगरमध्ये राष्ट्रीयः स्वयंसेवकसंघः (आरएसएस) शताब्दीसमारोहस्य अधीनं क्रियातव्याणां विव
विश्व हिंदू परिषद, राष्ट्रीय स्वयंसेवक संघ की समन्वय बैठक


काश्यां २–१२ अक्टूबरपर्यन्तं प्रतिनगरं पथसंचलनं भविष्यति, ३०० ग्रामेषु गृहे गृहे जनसंपर्कप्रवर्तनं भविष्यति।

वाराणसी, 22 सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसी-नगरमध्ये राष्ट्रीयः स्वयंसेवकसंघः (आरएसएस) शताब्दीसमारोहस्य अधीनं क्रियातव्याणां विविधकार्यक्रमाणां विषये विश्वहिंदूपरिषद् (काश्याः उत्तर, दक्षिण, ग्रामिण) सह सोमवासरे सभा आचरितवती। इंग्लिशियालीनस्थिते हिंदूभवने आयोजिते सभायां शताब्दीसमारोहस्य अन्तर्गत २ अक्टूबरात् १२ अक्टूबरपर्यन्तं क्रियातव्याणां कार्यक्रमाणां विषये चर्चा अभवत्। तेषु नगरेषु आयोज्य पथसंचलनम्, दिसम्बरमासे आयोज्य हिंदूसम्मेलनपूर्वं गृहे गृहे क्रियते जनसंपर्कप्रवर्तनम् इत्यादिषु गहनविमर्शम् अभवत्।

राष्ट्रीयः स्वयंसेवकसंघः विहिप् च सह आयोजितायां समन्वयसभायां विभागप्रचारकः नितिन् विस्तरेण सम्पूर्णकार्ययोजना प्रकाशयत्। सः अवदत्—काश्याः ३०० ग्रामेषु च सर्वेषु नगरेषु जनसंपर्कप्रवर्तनं आरब्धम्। सर्वेषु ग्रामेषु हिंदूसम्मेलनस्य नगरवारपथसंचलनस्य च कार्यक्रमः निश्चितः। अस्मिन प्रकारे प्रत्येकं नूतनं च पुरातनं च कार्यकर्तारं समन्वयेन कर्म कर्तव्यम्। राष्ट्रकार्यं आगामीयोजनाः च दृष्ट्वा अस्मिन् अभियानं प्रत्येकस्य गृहे पर्यन्तं प्राप्तुम् आवश्यकम्। सर्वेषु कार्यक्रमेषु पृथक्-पृथक् समितयः संस्थापिताः। सर्वे जनाः स्वस्य उत्तरदायित्वं पूर्णपरिश्रमेण निर्वर्तयन्तु यथा लक्ष्यम् साध्यते।

सः अपि अवदत्—पथसंचलनपूर्वं नूतनाः पुरातनाः च कार्यकर्तारः गणवेषं प्राप्नुयुः, एषा सर्वेषां चिन्ता कर्तव्या। पथसंचलने सर्वे पूर्णगणवेषे सन्ति अनिवार्यम्, संघस्य योजना व्यक्तिनिर्माणस्य हेतुः। हिंदुः एकत्रितः स्यात् तर्हि राष्ट्रं दीप्तमानं अग्रे गच्छेत्। अधीनत्वं च भारतस्य आक्रमणस्य मूलकारणं हिंदूनां विघटनमेव आसीत्। सः अवदत्—इतिहासात् पाठः न ज्ञातः, अतः अद्यापि हिंदूसमाजं जागर्तुं कठोरपरिश्रमः करणीयः।

अस्मिन अवसरे परिषद्-नायको विभागमंत्री कन्हैयासिंह, प्रान्तीयप्रचारटोली-डा० लोकनाथपाण्डेयः, काश्याः उत्तराध्यक्षः राजेशमिश्रः, काश्याः दक्षिणाध्यक्षः सच्चिदानन्दसिंहः, उपाध्यक्षः धीरेंद्रसिंहः, मंत्रीणः विनयः, उमेशचन्द्रमिश्रः, बजरङ्गदलस्य विभागसंयोजकः इत्यादयः उपस्थिताः।

हिन्दुस्थान समाचार / अंशु गुप्ता