Enter your Email Address to subscribe to our newsletters
कोलकाता, 22 सितंबरमासः (हि.स.)।खड़दहनगरस्य गणितज्ञः शिक्षकश्च डॉ. नीलांकुशः आचार्यः पुनः बंगालस्य च राष्ट्रस्य च नाम प्रकाशयितुम् सफलः अभवत्। अमेरिकादेशस्य प्रतिष्ठितः स्टैनफोर्ड् विश्वविद्यालयेन प्रकासिते “विश्वस्य श्रेष्ठद्विशतप्रतिशतवैज्ञानिकानां सूची” मध्ये तं भारतदेशे द्वितीयं, वैश्विकस्तरे पञ्चत्रिंशत्स्थानं प्राप्तम्।स्टैनफोर्डविश्वविद्यालयः वर्षे २०२० आरभ्य प्रतिवर्षं एतां सूचीं प्रकासयति, या वैज्ञानिकेषु शोधपत्रेषु, तेषां प्रभावे, उद्धरणेषु च आधारेण निर्मिता। अस्यां सूच्यां सामान्यतः अन्ताराष्ट्रियख्यातिप्राप्तविश्वविद्यालयेषु प्रोफेसराः शोधकाः च सम्मिलन्ति। अत्र एकस्मिन् साधारणे विद्यालयशिक्षके रूपेण डॉ. आचार्यस्य नामं सूचीमध्ये आगमनं तस्याः असाधारणप्रतिभायाः संघर्षस्य च प्रतीकं भवति।
डॉ. आचार्यः वर्तमानकाले उत्तर २४ परगणायाः बैरकपुरस्थे उमाशशी हायस्कुले गणितपाठनं कुर्वन्ति। कठिनपरिस्थितिषु, सीमितसंसाधनैः, महत्तमसंस्थानसहायं विना अपि, स्वतंत्रशोधकः इव तेन स्वकीयः प्रतिष्ठा प्राप्ता। तस्याः शोधक्षेत्रं नैनोफ्लुइड् इति—यत्र शत-नैनोमीटरात् अपि लघु ठोसकणाः द्रवे सन्ति। एतेषां विशेषप्रकारस्य आधुनिकद्रवस्य उपयोगः अभियांत्रिकीं चिकित्सा-विज्ञानं च व्याप्नोति।गतवर्षे यूरोपदेशस्य प्रतिष्ठितभौतिकिजर्नल् Eur. Phys. J. तं विश्वस्य पञ्चाशत् उत्कृष्टसमीक्षकाणां मध्ये स्थितवन्तः। तथा स्टैनफर्ड् विश्वविद्यालयस्य वैश्विकसूच्यां तस्य प्रगति उल्लेखनीया। वर्षे २०२० तस्य स्थानं २४४३, २०२१ मध्ये घट्य ४८५ अभवत्। २०२२–२०२३ मध्ये क्रमशः २१४, ७४ च, २०२४ मध्ये तं ३५ स्थानपर्यन्तं आगतः।डॉ. आचार्यस्य शैक्षणिकयात्रा अपि प्रेरणादायिनी। कृष्णनगर देवनाथ हायस्कूलात् माध्यमिक, कविविजयलाल हायस्कूलात् उच्चमाध्यमिक शिक्षा समाप्य, कृष्णनगर सरकारी कॉलेजात् गणिते स्नातक, राजाबजार् साइंस् कॉलेजात् एप्लाइड् मैथेमेटिक्से स्नातकोत्तरं च कृतवान्। अनन्तरं जादवपुर् विश्वविद्यालयात् पीएचडी उपाधि लब्धा। वर्षे २०११ विद्यालयशिक्षके रूपेण करियरारम्भः कृतः।साधारणकुटुम्बिभ्यः आगतः ३५ वर्षीयः नीलांकुशः आचार्यः अद्यतनकाले ६० अन्ताराष्ट्रियशोधपत्राणि, त्रयः पुस्तकाध्यायाः च प्रकाशिताः। तस्या माता, या तस्य अध्ययनाय महान् प्रेरकः आसीत्, २०२० मध्ये क्यान्सररोगे निधनं प्राप्नोति। तद्यपि डॉ. आचार्यः स्वशोधे शिक्षायाः च माध्यमेन सततं उन्नतिं प्राप्तवान्।स्टैनफर्ड् विश्वविद्यालयस्य एषा सूची वैश्विकवैज्ञानिकजगत् मध्ये अत्यन्तं प्रतिष्ठिता। अस्मिन सूचीमध्ये डॉ. आचार्यस्य नामाङ्कनं केवलं बंगालस्य नैव, समग्रभारतस्य च गौरवप्रदं घटनम्।
----------------------------
हिन्दुस्थान समाचार