रूसे बुद्धस्य अवशेषाणां प्रदर्शनाय बौद्ध भिक्षवः प्रकटितवन्तः प्रधानमंत्रिणे आभारम्
लखनऊ, 22 सितंबरमासः (हि.स.)।उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यस्य लखनऊस्थिते सर्वकारीनिवासे प्रदेशेभ्यः आगतानां बौद्धभिक्षुणां च भन्तेसामाजस्य प्रतिनिधीनां च सम्मेलनं जातम्। ते भगवान्बुद्धस्य पिपरह्वाअवशेषानां रूसस्य काल्मिकियागणराज्ये प्र
केशव प्रसाद मौर्य का अभिनंदन करते भं​ते


भंते प्रतिनिधियों का अभिवादन करते केशव प्रसाद मौर्य


लखनऊ, 22 सितंबरमासः (हि.स.)।उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यस्य लखनऊस्थिते सर्वकारीनिवासे प्रदेशेभ्यः आगतानां बौद्धभिक्षुणां च भन्तेसामाजस्य प्रतिनिधीनां च सम्मेलनं जातम्। ते भगवान्बुद्धस्य पिपरह्वाअवशेषानां रूसस्य काल्मिकियागणराज्ये प्रदर्शनी-आयोजनाय प्रधानमंत्री प्रति कृतज्ञतां प्रकटयित्वा आभारं च व्यक्तवन्तः।

अस्मिन अवसरि उपमुख्यमन्त्री केशवप्रसादमौर्य उवाच – “प्रधानमन्त्री नरेन्द्रमोदी महोदयस्य प्रयत्नैः विश्वस्य अनेकदेशेषु भारतीयआध्यात्मिकधरोहराणां संरक्षणम्, संवर्धनं च प्रसारणाय उल्लेखनीयः प्रगतिः दृश्यते। रूसदेशे भगवान्बुद्धस्य पवित्र पिपरह्वाअवशेषानां प्रदर्शनी आयोजनेन भारतस्य सांस्कृतिकआध्यात्मिकधरोहरस्य गौरवः विश्वपटलस्य प्रतिष्ठां प्राप्नोति।”

ते च अवदत् – “विश्वस्य ३८ तः अधिकेषु देशेषु तथागतबुद्धस्य बहुसंख्यकाः अनुयायी वसन्ति। न कोऽपि एषः देशः यत्र तथागतबुद्धस्य अनुयायी न सन्ति।”

उपमुख्यमन्त्री उक्तवान् – “विश्वस्य महानतमं मंचं संयुक्तराष्ट्रमहासंघ सम्बोधित्य नरेन्द्रमोदी महोदयः उक्तवन्तः यत् – ‘वयं संसारं बुद्धेन दत्तवन्तः, युद्धेन न। यदि संसारे शान्तिः इच्छ्यते तर्हि सर्वे तथागतबुद्धस्य शरणं प्राप्नुयुः।’ एतस्मिन उक्ते बौद्धदेशेषु व्यापकः चर्चायाः प्रसारः जातः।”

तेन अभिमतं – “प्रधानमन्त्री पदं प्राप्ते नरेन्द्रमोदी महोदयेन थाईलैण्ड, मङ्गोलिया, वियतनाम् च त्रयि देशेषु एतेषां कार्यक्रमाणां आयोजनं जातम्। तथागतबुद्धस्य अवशेषैः सह वयं रूसं प्रस्थिताः स्मः। अनेन कार्यक्रमे एतेषु देशेषु भारतस्य राजनीतिकसंबन्धः एवम् आध्यात्मिकसंबन्धः अपि सञ्जातः।”

उपमुख्यमन्त्री उक्तवान् – “देशस्य अनेकराज्येषु भारतीयजनतापार्टी-सरकारास्ति। तेषां मध्ये मम रूसदेशस्य प्रतिनिधिमण्डलस्य नेतृत्वं दत्तम्। मम कृते दत्तं कर्तव्यं सम्यक् निर्वर्तमानं कृत्वा प्रत्यागमिष्ये।”

अस्मिन अवसरे भाजपा जिलाध्यक्षः विजयमौर्य, भाजपा महानगराध्यक्षः आनन्दद्विवेदी, भन्तेसामाजस्य प्रतिनिधयः अन्ये च प्रतिष्ठितजनाः गरिमामयी उपस्थिति: दर्शितवन्तः।

-------------

हिन्दुस्थान समाचार