Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 22 सितंबरमासः (हि.स.)।नौसेनाप्रमुखः एडमिरल् दिनेशक. त्रिपाठी सोमवासरे श्रीलंकेषु चतुर्दिनीयं औपचारिकयात्रां कृत्वा प्रस्थानं कृतवान्। यात्रायां तः त्रयाणां सेनासभानां प्रमुखैः अन्यैः वरिष्ठसरकारीअधिकारीषु च सह व्यापकरक्षासंबन्धीनां विषयाणां द्विपक्षीयं चर्चां करिष्यति।एडमिरल् त्रिपाठी कोलम्बो नगरे अन्तर्देशीयसागरीयसम्मेलनस्य द्वादशवत्तमानां संस्करणे अपि भागं गृह्णास्यति, यस्य विषयः ‘परिवर्तमानगतिशीलतायाः अन्तर्गतं हिन्दमहासागरसागरीयपरिदृश्यः’ इति स्थाप्यते।नौसेनायाः कैप्टन् विवेकमध्वाल् उक्तवान् – नौसेनाप्रमुखः श्रीलंकेषु प्रधानमन्त्रिणा डॉ. हरिनी अमरसूर्या सह वाइस एडमिरल् कञ्चनबनगोदा च भेटं करिष्यन्ति। तत्र सागरीयरक्षायाः, क्षमता संवर्धनस्य, प्रशिक्षणस्य च सहयोगस्य अवसराणां चिन्हनं विशेषतया आवेद्यते।भारतीयनौसेना नियमितरूपेण वार्षिकरक्षावृत्तान्तम्, स्टाफवृत्तान्तम् अन्ये परिचालनपरिषदां च माध्यमेन श्रीलंकानी नौसेनया सह संवादं करोति। तस्मिनं श्रीलंका-भारतनौसेनाकायाः अभ्यासः, जलमार्गाभ्यासः, प्रशिक्षणं हाइड्रोग्राफी च आदानप्रदानं समाहितम्।तत् अपि द्वयोर्नौसेनयोः नियमितरूपेण बहुपक्षीयकार्यक्रमेषु भागः भवति—हिन्दमहासागरनौसेनासंगोष्ठी, गैलेवार्ता, मिलनम्, गोवा सागरीयसंगोष्ठी, कोलम्बो सुरक्षा सम्मेलन इत्यादिषु।श्रीलंकायां नौसेनाप्रमुखस्य भेटाः मैत्रीबंधनं दृढीकर्तुं, साझातन्त्रिकसागरीयहितेषु श्रेष्ठबोधस्य मार्गं प्रस्थापयितुं च आयोज्यन्ते, यः ‘महासागर’ दृष्टिकोनस्य अनुकूलः। तस्याः यात्रा भारत-श्रीलंका सम्बन्धानां पुष्टये, पारस्परिकसम्मानम्, सागरीयविश्वासं, हिन्दमहासागरप्रदेशे शान्ति-स्थिरता चायुक्तम् साझा दृष्टिकोनं च आधारयति।
-----------
हिन्दुस्थान समाचार