दीपकस्य परिवारजनानां वेदनायाम् मुख्यमन्त्रिणा आर्थिकसहाय्यं संवेदना–च लेपनम् आरोपितम्
मुख्यमन्त्री परिजनेषु मिलित्वा पञ्चलक्ष–रूप्यकाणां धणपत्रम् दत्तवन्तः
*परिजनों से मिले सीएम, दिया पांच लाख रुपये का चेक*


गोरखपुरम्, 22 सितम्बरमासः (हि.स.)। दुःख और विपत्ति-समये प्रत्येकं जनस्य साहाय्ये अभिभावकवत् स्थित्वा, तस्य वेदनायाम् संवेदनया सह सम्यक् सहायं कर्तुं मुख्यमंत्री योगिनः आदित्यनाथस्य कार्यपद्धतेः विशेषचिह्नं दृश्यते। दुःखितपीडितजनानां प्रति तस्य संवेदनशीलता आत्मीयताऽपि जीवतः रूपेण सोमवासरे प्रातः गोरखनाथमन्दिरे पुनः दृष्टा।

अतीतेषु दिवसेषु पशुतस्करैः कृतघाते मृतः दीपकगुप्तस्य परिवारजनैः सह मिलित्वा मुख्यमंत्री योगिः केवलं तेषां पीडायाः प्रति संवेदनाम् आवहन् नासीत्, किन्तु आर्थिकसहाय्यं प्रदाय तान् आश्वासयामास यत् तेषां जीवने तस्य उपस्थितौ चिन्ताया आवश्यकत्वं नास्ति। सः एतदपि प्रतिजगाद यत् अस्मिन् घटनायां संलिप्तः कश्चन अपराधी न मोक्ष्यते। सर्वेषां विरुद्धं कठोरतमकार्यवाहीं कृत्वा दण्डनिश्चितिः करिष्यते।

सितम्बरमासस्य पञ्चदशषोडशतमे दिने पिपराइच-थानान्तर्गतं महुआचाफिग्रामे पशुतस्करैः दीपकगुप्तः हतोऽभूत्। अस्य विषयस्य गम्भीरतां दृष्ट्वा आरक्षकैः चत्वारः अभियुक्ताः गृहीत्वा कारागारं प्रेषिताः। ग्रामिणानां प्रहारेण आहतः तस्करगणस्य सदस्यः अपि मृतः अभवत्।

मुख्यमन्त्रिणः निर्देशनानुसारं प्रशासनोपाधिकारिणः आरक्षकाधिकारिणश्च निरन्तरं दीपकस्य परिजनेषु सम्पर्केऽभवन्। अस्मिन् मध्ये गोरखपुरस्य यात्रायाम् आगतः मुख्यमंत्री योगिनः आदित्यनाथः सोमवासरे प्रातः दीपकगुप्तस्य पिता दुर्गेशगुप्तं, मातरं, अन्यांश्च परिज्ञान् गोरखनाथमन्दिरस्थे स्वस्य सभागृहे मिलित्वा, दीपकस्य निधनं प्रति संवेदनाम् अर्पयामास, तान् ढाडसं बन्धयामास, आत्मीयं सम्बलं च दत्तवान्। मुख्यमंत्री दीपकस्य परिवाराय पञ्चलक्षरूप्यकाणां आर्थिकसहाय्यार्थं चेकं दत्तवान्। अस्मिन्नेव समये सः अवदत्— अस्मिन् दुःखसमये अहं दीपकपरिवारस्य सहभगी अस्मि।

अवसरे संसदीयप्रतिनिधिः रविकिशनशुक्लः, पिपराइचविधानसभायाः विधायकः महेन्द्रपालसिंहश्च अपि उपस्थितौ आस्ताम्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता